पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१३८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता तथा- अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति । सर्वेऽप्यते यज्ञविदो यज्ञक्षपितकल्मषाः॥३०॥ अपरे नियताहारा नियतः परिमित आहारो। अन्य कितने ही नियताहारी अर्थात् जिनका आहार नियमित किया हुआ है ऐसे परिमित भोजन येषां ते नियताहाराःसन्तः, प्राणान् वायुभेदान करनेवाले प्राणोंको यानी वायुके भिन्न-भिन्न भेदोंको प्राणेषु एव जुह्वति । प्राणोंमें ही हवन किया करते हैं। यस्य यस्य वायोः जयः क्रियते इतरान् भाव यह है कि वे जिस-जिस वायुको जीत लेते वायुभेदान् तस्मिन् तस्मिन् जुह्वति ते तत्र हैं उसीमें वायुके दूसरे भेदोंको हवन कर देते हैं यानी प्रविष्टा इव भवन्ति । वे सब वायु-भेद उसमें विलीन-से हो जाते हैं । सर्वे अपि एते यज्ञविदो यज्ञक्षपितकल्मषा यज्ञैः ये सभी पुरुष यज्ञोंको जाननेवाले और यज्ञोंद्वारा यथोक्तः क्षपितो नाशितः कल्मषो येषां ते निष्पाप हो गये होते हैं । अर्थात् उपर्युक्त यज्ञोंद्वारा जिनके सब पाप नष्ट हो गये हैं, वे 'यज्ञक्षपितकल्मष' यज्ञक्षपितकल्मषाः ॥३०॥ कहलाते हैं ॥३०॥ एवं यथोक्तान् यज्ञान् निवर्त्य- इस प्रकार उपर्युक्त यज्ञोंका सम्पादन करके- यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ ३१॥ यज्ञशिष्टामृतभुजो यज्ञानां शिष्टं यज्ञशिष्टं यज्ञोंके शेषका नाम यज्ञशिष्ट है वही अमृत है, यज्ञशिष्टं च तद् अमृतं च यज्ञशिष्टामृतं तद् | उसको जो भोगते हैं, वे यज्ञशिष्ट अमृतभोजी हैं । भुञ्जते इति यज्ञशिष्टामृतभुजो यथोक्तान् यज्ञान् | उपर्युक्त यज्ञोंको करके उससे बचे हुए समयद्वारा कृत्वा तच्छिष्टेन कालेन यथाविधि चोदितम् । यथाविधि प्राप्त अमृतरूप विहित अन्नको भक्षण अन्नम् अमृताख्यं भुञ्जते इति यज्ञशिष्टामृतभुजः करनेवाले यज्ञशिष्ट अमृतभोजी पुरुष, सनातन यान्ति गच्छन्ति ब्रह्म सनातनं चिरंतनम् । यानी चिरन्तन ब्रह्मको प्राप्त होते हैं। मुमुक्षवः चेत् कालातिक्रमापेक्षया इति यहाँ 'यान्ति' इस गतिविषयक शब्दकी शक्तिसे यह पाया जाता है कि यदि यज्ञ करनेवाले मुमुक्षु सामर्थ्याद् गम्यते । होते हैं तो कालातिक्रमकी अपेक्षासे ( मरनेके बाद कितने ही कालतक ब्रह्मलोकमें रहकर फिर प्रलयके समय) ब्रह्मको प्राप्त होते हैं । न अयं लोकः सर्वप्राणिसाधारणः अपि अस्ति हे कुरुश्रेष्ठ ! जो मनुष्य उपर्युक्त यज्ञोंमेंसे एक यथोक्तानां यज्ञानाम् एकः अपि यज्ञो यस्य न भी यज्ञ नहीं करता, उस यज्ञरहित पुरुषको, सब प्राणियोंके लिये जो साधारण है, ऐसा यह लोक अस्ति स अयज्ञः तस्य कुतः अन्यो विशिष्ट- भी नहीं मिलता, फिर विशेष साधनोंद्वारा प्राप्त होने- साधनसाध्यः कुरुसत्तम ॥३१॥ वाला अन्य लोक तो मिल ही कैसे सकता है ? ॥३१॥