पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१४१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय ४ यद् ज्ञात्वा यद् ज्ञानं ते उपदिष्टम् अधिगम्य हे पाण्डव ! उनके द्वारा बतलाये हुए जिस प्राप्य पुनः भूयो मोहम् एवं यथा इदानीं मोहं ज्ञानको पाकर फिर तू इस प्रकार मोहको प्राप्त गतः असि पुनः एवं न यास्यसि हे पाण्डब | | नहीं होगा, जैसे कि अब हो रहा है । किं च येन ज्ञानेन भूतानि अशेषेण बलादीनि तथा जिस ज्ञानके द्वारा तू सम्पूर्णतासे सत्र भूतोंको स्तम्बपर्यन्तानि द्रक्ष्यसि साक्षाद् आत्मनि अर्थात् ब्रह्मासे लेकर स्तम्बपर्यन्त समस्त प्राणियोंको प्रत्यगात्मनि मत्संस्थानि इमानि भूतानि इति, 'यह सब भूत मुझमें स्थित हैं। इस प्रकार साक्षात् अपने अन्तरात्मामें ही देखेगा और मुझ वासुदेव अथो अपि मयि वासुदेवे परमेश्वरे च इमानि परमेश्वरमें भी इन सब भूतोंको देखेगा । अर्थात् सभी इति, क्षेत्रज्ञेश्वरैकत्वं सर्वोपनिषत्प्रसिद्धं द्रक्ष्यसि उपनिषदोंमें जो जीवात्मा और ईश्वरकी एकता प्रसिद्ध इत्यर्थः ॥३५॥ है उसको प्रत्यक्ष अनुभव करेगा ॥३५॥ किं च एतस्य ज्ञानस्य माहात्म्यम्- । इस ज्ञानका माहात्म्य क्या है (सो सुन)- अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्व ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ॥३६॥ अपि चेद् असि पापेभ्यः पापकृयः सर्वेभ्यः यदि तू पाप करनेवाले सब पापियोंसे अधिक अतिशयेन पापकृत् पापकृत्तमः, सर्व ज्ञानप्लवेन | पाप करनेवाला-अति पापी भी है तो भी ज्ञानरूप एव ज्ञानम् एव प्लवं कृत्वा वृजिनं वृजिनार्णवं नौकाद्वारा अर्थात् ज्ञानको ही नौका बनाकर पापं संतरिष्यसि, धर्मः अपि इह मुमुक्षोः पापम् | जायगा । यहाँ मुमुक्षुके लिये धर्म भी पाप ही समस्त पापरूप समुद्रसे अच्छी तरह पार उतर उच्यते ॥३६॥ कहा जाता है ॥३६॥ ज्ञानं कथं नाशयति पापम् इति सदृष्टान्तं ज्ञान पापको किस प्रकार नष्ट कर देता है ? उच्यते-- सो दृष्टान्तसहित कहते हैं- यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥३७॥ यथा एधांसि काष्ठानि समिद्धः सम्यग् इद्धो हे अर्जुन ! जैसे अच्छी प्रकारसे प्रदीप्त यानी दीप्तः अग्निः भस्मसाद् भसीभावं कुरुते अर्जुन, प्रज्वलित हुआ अग्नि ईंधनको अर्थात् काष्ठके समूहको भस्मरूप कर देता है, वैसे ही ज्ञानरूप अग्नि सब । ज्ञानम् एव अग्निः ज्ञानाग्निः सर्वकर्माणि भस्मसात् कोंको भस्मरूप कर देता है, अर्थात् निर्बीज कर कुरुते तथा निर्बीजीकरोति इत्यर्थः । देता है। न हि साक्षाद् एव ज्ञानाग्निः कर्माणि क्योंकि ईंधनकी भाँति ज्ञानरूप. अग्नि इन्धनवद् भसीकर्तुं शक्नोति, तस्मात् कर्मोको साक्षात् भस्मरूप नहीं कर सकता, सम्यग्दर्शनं सर्वकर्मणां निजत्वे कारणम् | इसलिये इसका यही अभिप्राय है कि यथार्थ ज्ञान इति अभिप्रायः। सब कर्मोको निर्बीज करनेका हेतु है । ..