पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१४५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

हमाराम शांकरभाष्य अध्याय ४ १२६ म न हि परस्य संशयः परेण छेत्तव्यतां प्रासो क्योंकि एकका संशय दूसरेके द्वारा छेदन येन स्वस्थ इति विशिष्यते अत आत्मविषयः करनेकी शङ्का यहाँ प्राप्त नहीं होती जिससे कि (ऐसी शङ्काको दूर करनेके उद्देश्यसे) 'आत्मनः' अपि स्वस्स एव भवति। विशेषण दिया जाये अतः ( यही समझना चाहिये कि) आत्मविषयक होनेसे भी अपना कहा जा सकता है (सुतरां संशयको 'अपना' बतलाना असंगत नहीं है। छित्त्वा एनं संशयं स्वविनाशहेतुभूतं योगं अतः अपने नाशके कारणरूप इस संशयको सम्यग्दर्शनोपायकर्मानुष्ठानम् आतिष्ठ कुरु ( उपर्युक्त प्रकारसे ) काटकर पूर्ण ज्ञानकी प्राप्तिके इत्यर्थः । उत्तिष्ठ इदानीं युद्धाय भारत इति ॥४२॥ उपायरूप कर्मयोगमें स्थित हो और हे भारत ! अब युद्धके लिये खड़ा हो जा || ४२ ॥ इति श्रीमहाभारते शतसाहस्रया संहितायां वैयासिक्यों भीष्म- पर्वणि श्रीमद्भगवदीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः ॥४॥ इति श्रीमत्परमहंसपरित्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकर- भगवतः कृतौ श्रीभगवद्गीताभाष्ये ब्रह्मयज्ञप्रशंसा नाम चतुर्थोऽध्यायः ॥ ४॥ I . १७