पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१४६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

पञ्चमोऽध्यायः भगवान् । 'कर्मण्यकर्म यः पश्येत्' इत्यारभ्य स युक्तः 'कर्मण्यकर्म यः पश्येत्' इस पदसे लेकर 'स कृत्स्नकर्मकृत्' 'ज्ञानानिदग्धकर्माणम्' 'शारीरं केवलं | युक्तःकृत्स्नकर्मकृत्"ज्ञानाग्निदग्धकर्माणम्शारीरं कर्म कुर्वन् यदृच्छालामसंतुष्टः' 'ब्रह्मार्पणं ब्रह्महविः' केवलं कर्म कुर्वन्' 'यदृच्छालामसंतुष्टः' 'ब्रह्मा- 'कर्मजान्विद्धि तान्सर्वान्' 'सर्वं कर्माखिलं पार्थ' पणं ब्रह्महविः' 'कर्मजान्विद्धि तान्सर्वान्' 'सर्व 'ज्ञानाग्निः सर्वकर्माणि' 'योगसंन्यस्तकर्माणम्' कर्माखिलं पार्थ' 'ज्ञानाग्निः सर्वकर्माणि' 'योग- इत्यन्तैः वचनैः सर्वकर्मसंन्यासम् अवोचद् संन्यस्तकर्माणम्' यहाँ तकके वचनोंसे भगवान्ने सब कर्मोके संन्यासका वर्णन किया । 'छित्त्वैनं संशयं योगमातिष्ठ' इति अनेन तथा 'छित्त्वैनं संशयं योगमातिष्ठ' इस बचनसे वचनेन योगं च कर्मानुष्ठानलक्षणम् अनुतिष्ठ | यह भी कहा कि कर्मानुष्ठानरूप योगमें स्थित हो इति उक्तवान् । अर्थात् कर्म कर । तयोः उभयोःच कर्मानुष्ठानकर्मसंन्यासयोः। उन दोनोंका, अर्थात् कर्मयोग और कर्मसंन्यास- स्थितिगतिवत् परस्परविरोधाद् एकेन सह । का, स्थिति और गतिकी भाँति परस्पर विरोध होने के कर्तुम् अशक्यत्वात् कालभेदेन च अनुष्ठान- कारण, एक पुरुषद्वारा एक साथ (उनका) अनुष्ठान किया जाना असम्भव है और कालके मंदसे अनुष्ठान विधानाभावाद् अर्थाद् एतयोः अन्यतरकर्त- करनेका विधान नहीं है, इसलिये स्वभावसे ही इन व्यताप्राप्तौ सत्याम्, यत् प्रशस्यतरम् एतयोः दोनोंमेंसे किसी एककी ही कर्तव्यता प्राप्त होती है, कर्मानुष्ठानकर्मसंन्यासयोः तत् कर्तव्यं न इतरद् | अतएव कर्मयोग और कर्मसंन्यास--इन दोनोंमें जो इति एवं मन्यमानः प्रशस्यतरबुभुत्सया अर्जुन श्रेष्ठतर हो, वही करना चाहिये दूसरा नहीं, ऐसा उवाच 'संन्यासं कर्मणां कृष्ण' इत्यादिना । मानता हुआ अर्जुन, दोनोंमसे श्रेष्ठतर साधन पूछनेकी इच्छासे 'संन्यासं कर्मणां कृष्ण' इत्यादि वचन बोला- ननु च आत्मविदो ज्ञानयोगेन निष्ठां पू०-पूर्वोक्त वचनोंसे तो भगवान्ने ज्ञानयोगद्वारा प्रतिपिपादयिषन् पूर्वोदाहृतैः वचनैः भगवान् आत्मज्ञानीकी निष्ठाका प्रतिपादन करने की इच्छासे केवल आत्मज्ञानीके लिये ही सब कर्मोंका संन्यास कहा सर्वकमसंन्यासम् अवोचद् न तु अनात्मज्ञस्य है, आत्मतत्त्वको न जाननेवालेके लिये नहीं । अतः अतःच कर्मानुष्ठानकर्मसंन्यासयोः भिन्नपुरुष- कर्मानुष्ठान और कर्मसंन्यास यह दोनों भिन्न-भिन्न पुरुषोंद्वारा अनुष्ठान किये जानेयोग्य होनेके कारण विषयत्वाद् अन्यतरस्य प्रशस्यतरत्वबुभुत्सया | दोनोंमेंसे किसी एककी श्रेष्ठतरता जाननेकी इच्छासे प्रश्न: अनुपपन्न । प्रश्न करना नहीं बन सकता। .