पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१५५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

METERARMAHARASHTRA XAME शांकरभाष्य अध्याय ५ संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । योगयुक्तो मुनिब्रह्म न चिरेणाधिगच्छति ॥ ६ ॥ संन्यासःतु पारमार्थिको दुःखम् आप्तुं प्राप्तुम् । बिना कर्मयोगके पारमार्थिक संन्यास प्राप्त होना अयोगतो योगेन बिना। कठिन है---दुष्कर है। योगयुक्तो वैदिकेन कर्मयोगेन ईश्वरसमर्पित- तथा फल न चाहकर ईश्वर-समर्पणके भावसे रूपेण फलनिरपेक्षेण युक्तो मुनिः भननाद् ईश्वर- किये हुए वैदिक कर्मयोगसे युक्त हुआ, ईश्वरके खरूपस्य मुनिः ब्रह्म परमात्मज्ञानलक्षणत्वात् स्वरूपका मनन करनेवाला मुनि, ब्रह्मको अर्थात् प्रकृतः संन्यासो ब्रह्म उच्यते 'न्यास इति ब्रह्म परमात्मज्ञाननिष्ठारूप पारमार्थिक संन्यासको, बाहि परः' ( ना० उ०२ । ७८ ) इति श्रुतेः। योग श्रेष्ठ है' परमात्मज्ञानका सूचक होनेसे शीघ्र ही प्राप्त कर लेता है इसलिये मैंने कहा कि ब्रह्म परमार्थसंन्यासं परमात्मज्ञाननिष्ठा- प्रकरणमें वर्णित संन्यास ही ब्रह्म नामसे कहा गया है, लक्षणं न चिरेण क्षिप्रम् एव अधिगच्छति प्रामोति। तथा संन्यास ही ब्रह्म है और ब्रह्म ही पर है इस अतो मया उक्तम् 'कर्मयोगी विशिष्यते' इति ॥६॥ श्रुतिसे भी यही बात सिद्ध होती है ॥ ६ ॥ यदा पुनः अयं सम्यग्दर्शनप्राप्त्युपा- यत्वेन- जब यह पुरुष सम्यक् ज्ञानप्राप्तिके उपाय- योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः। सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ७ ॥ योगेन युक्तो योगयुक्तो विशुद्धामा विशुद्ध- योगसे युक्त, विशुद्ध अन्तःकरणवाला, सत्त्वो विजितात्मा विजितदेहो जितेन्द्रियः । विजितात्मा-शरीरविजयी, जितेन्द्रिय और सब च, सर्वभूतात्मभूतात्मा सर्वेषां ब्रह्मादीनां भूतोंमें अपने आत्माको देखनेवाला अर्थात् जिस- स्तम्बपर्यन्तानां भूतानाम् आत्मभूत आत्मा का अन्तरात्मा ब्रह्मासे लेकर स्तम्बपर्यन्त सम्पूर्ण प्रत्यक्चेतनो यस्य स सर्वभूतात्मभूतात्मा भूतोंका आत्मरूप हो गया हो; ऐसा, यथार्थ ज्ञानी सम्यग्दर्शी इत्यर्थः । हो जाता है। स तत्र एवं वर्तमानो लोकसंग्रहाय कर्म तब इस प्रकार स्थित हुआ वह पुरुष लोकसंग्रह- कुर्वन् अपि न लिप्यते न कर्मभिः बध्यते के लिये कर्म करता हुआ भी उनसे लिप्त नहीं होता इत्यर्थः ॥७॥ अर्थात् कमोंसे नहीं बँधता ॥ ७ ॥ न च असौ परमार्थतः करोति अत:- । वास्तवमें वह कुछ करता भी नहीं है, इसलिये-- नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् ।