पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१६२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता तत्परायणाः च तद् एव परम् अयनं परा वह परब्रह्म ही जिनका परम अयन-आश्रय- गतिः येषां भवति ते तत्परायणाः केवलात्म- परमगति है अर्थात् जो केवल आत्मामें ही रत हैं वे रतय इत्यर्थः । येषां ज्ञानेन नाशितम् आत्मनः | तत्परायण हैं, ( इस प्रकार ) जिनके अन्तःकरणका अज्ञानं ते गच्छन्ति एवंविधा अपुनरावृत्तिम् अपुन- | अज्ञान, ज्ञानद्वारा नष्ट हो गया है एवं उपर्युक्त देहसंबन्धं ज्ञाननिषूतकल्मषा यथोक्तेन ज्ञानेन ज्ञानद्वारा संसारके कारणरूप पापादि दोष जिनके निधूतो नाशितः कल्मषः पापादिसंसारकारण- अपुनरावृत्तिको अर्थात् जिस अवस्थाको प्राप्त कर नष्ट हो चुके हैं, ऐसे ज्ञाननिषूतकल्माय संन्यासी दोषो येषां ते ज्ञाननिभृतकल्मषा यतय लेनेपर फिर देहसे सम्बन्ध होना छूट जाता है, ऐसी इत्यर्थः ॥ १७॥ अवस्थाको प्राप्त होते हैं ॥ १७॥ येषां ज्ञानेन नाशितम् आत्मनः अज्ञानं ते जिनके आत्माका अज्ञान ज्ञानद्वारा नष्ट हो चुका पण्डिताः कथं तत्त्वं पश्यन्ति, इति उच्यते-- है वे पण्डितजन परमार्थतत्त्वको कैसे देखते हैं ? सो कहते हैं- विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥१८॥ विद्याविनयसंपन्ने विद्या च विनयः च विद्या- विद्या और बिनययुक्त ब्राह्मणमें अर्थात् विद्या----- विनयौ विद्या आत्मनो बोधो विनय उपशमः आत्मबोध और विनय--उपरामता--इन दोनों गुणोंसे ताभ्यां विद्याविनयाभ्यां संपन्नो विद्याविनय- सम्पन्न जो विद्वान् और विनीत ब्राह्मण है, उस ब्राह्मण- संपन्नो विद्वान् विनीतः च यो ब्राह्मणः तस्मिन् में, गौमें, हाथीमें, कुत्ते में और चाण्डालमें भी पण्डित- ब्राह्मणे गवि हस्तिनि शुनि च एव श्वपाके च जन समभावसे देखनेवाले ( होते हैं )। पण्डिताः समदर्शिनः । विद्याविनयसंपन्ने उत्तमसंस्कारवति ब्राह्मणे अभिप्राय यह कि, उत्तम, संस्कारयुक्त विद्या- सात्त्विके मध्यमायां च राजस्यां गवि संस्कार- विनयसम्पन्न सात्त्विक ब्राह्मण में,मध्यम प्राणी--संस्कार- हीनायास् अत्यन्तम् एव केवलतामसे हस्त्यादौ रहित रजोगुणयुक्त गौमें और ( कनिष्ट प्राणी )- च सत्वादिगुणैः तजैः च संस्कारैः तथा अतिशय मूढ़ केवल तमोगुणयुक्त हाथी आदिमें सत्त्वादि गुणोंसे और उनके संस्कारोंसे तथा राजस राजसै तथा तामसैः च संस्कारैः अत्यन्तम् एव और तामस संस्कारोंसे सर्वथा ही निर्लेप रहनेवाले, अस्पृष्टं समम् एकम् अविक्रियं ब्रह्म द्रष्टुं शीलं सम, एक निर्विकार ब्रह्मको देखना ही जिनका येषां ते पण्डिताः समदर्शिनः ॥१८॥ | स्वभाव है वे पण्डित समदर्शी हैं ॥ १८ ॥ ननु अभोज्यानाः ते दोषवन्तः समासमा- पू०-वे ( इस प्रकार देखनेवाले ) दोषयुक्त हैं, भ्यां विषमसमे पूजातः ( गौ० ५० १७ १२०) उनका अन्न भोजन करने योग्य नहीं। क्योंकि यह स्मृतिका प्रमाण है कि 'समान गुण-शील- इति स्मृतः। वालोंकी विषम पूजा करनेसे और विषम गुण- शीलवालोंकी सम पूजा करनेसे (यजमान दोषी होता है।)