पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१६८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता लभन्ते ब्रह्मनिर्वाणं मोक्षम् ऋषयः सम्यग्दर्शिनः जिनके पापादि दोष नष्ट हो गये हैं, जिनके सत्र संन्यासिनः क्षीणकल्मषाः क्षीणपापादिदोषाः संशय क्षीण हो गये हैं, जो जितेन्द्रिय हैं, जो सत्र भूतोंके हित में अर्थात् अनुकूल आचरणमें रत हैं छिन्नद्वैधाः छिन्नसंशया यतात्मानः संयतेन्द्रियाः । अर्थात् अहिंसक हैं, ऐसे ऋष्टपिजन-सम्यक् ज्ञानी-- सर्वभूतहिते रताः सर्वेषां भूतानां हिते आनुकूल्ये संन्यासी लोग ब्रह्मनिर्वाणको अर्थात् मोक्षको प्राप्त रता अहिंसका इत्यर्थः ॥२५॥ होते हैं ॥२५॥ तथा किं च- कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ २६ ॥ कामक्रोधवियुक्तानां कामः च क्रोधः च जो काम और क्रोध- घ--इन दोनों दोपोंसे रहित हो कामक्रोधौ ताभ्यां वियुक्तानां यतीनां संन्या- ! चुके हैं, जिन्होंने अन्तःकरणको अपने वशमें कर सिनां यतचेतसां संयतान्तःकरणानाम् अमित लिया है, जिन्होंने आत्माको जान लिया हैं, ऐसे उभयतो जीवतां मृतानां च ब्रह्मनिर्वाणं मोक्षो आत्मज्ञानी सम्यग्दर्शी यती-संन्यासियोंको सब वर्तते विदितात्मनां विदितो ज्ञात आत्मा येषां ओरसे अर्थात् जीवित रहते हुए भी और मरनेके ते विदितात्मानः तेषां विदितात्मनां पश्चात् भी दोनों अवस्थाओंमें ब्रह्मनिर्वाण यानी सम्यग्दर्शिनाम् इत्यर्थः ॥२६॥ मोक्ष प्राप्त हुआ रहता है ॥२६॥ सम्यग्दर्शननिष्ठानां संन्यासिनां सद्यो- यथार्थ ज्ञानमें निष्ठावाले संन्यासियोंके लिये ( तुरन्त ही होनेवाली) मुक्ति बतलायी गयी है तथा मुक्तिः उक्ता कर्मयोगः च ईश्वरार्पित- सब प्रकार ईश्वरार्पितभावसे पूर्ण ब्रह्म परमात्मामें सब सर्वभावेन ईश्वरे ब्रह्मणि आधाय क्रियमाणः कर्मोका त्याग करके किया हुआ कर्मयोग भी अन्तः- करणकी शुद्धि, ज्ञानप्राप्ति और सर्वकर्मसंन्यासके सत्वशुद्धिज्ञानप्राप्तिसर्वकर्मसंन्यासक्रमेण मोक्षाय द्वारा क्रमसे मोक्षदायक है—यह वात भगवान्ने पद- इति भगवान् पदे पदे अब्रवीत् वक्ष्यति च । पदपर कही है और ( आगे भी ) कहेंगे । अथ . इदानीं ध्यानयोगं सम्यग्दर्शनस्य अब सम्यक् ज्ञानके अन्तरंग साधनरूप ध्यान- अन्तरङ्ग विस्तरेण वक्ष्यामि इति, तस्य योगको विस्तारपूर्वक कहना है यह विचारकर, उस ध्यानयोगके सूत्रस्थानीय श्लोकोंका उपदेश सूत्रस्थानीयान् श्लोकान् उपदिशति स- करते हैं। स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ २७ ॥