पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१६९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय ५ स्पर्शान् शब्दादीन् कृत्वा वहिः बाह्यान् शब्दादि बाह्य विषयोंको बाहर करके यानी जो श्रोत्रादिद्वारेण अन्तर्बुद्धौ प्रवेशिताः शब्दादयो शब्दादि विषय श्रोत्रादि इन्द्रियोंद्वारा अन्तःकरणके भीतर प्रविष्ट कर लिये गये हैं, उनका चिन्तन न विषयाः तान् अचिन्तयतोवाद्या बहिः एव कृता करना ही बाह्य विषयोंको निकाल बाहर करना है, भवन्ति । तान् एवं बहिः कृत्वा चक्षुः च एव इस प्रकार उनको बाहर करके एवं दोनों नेत्रों(की दृष्टि) को भृकुटिके मध्यस्थानमें स्थित करके तथा नासिका अन्तरे ध्रुवोः कृत्वा इति अनुपज्यते । तथा (और कण्ठादि आभ्यन्तर भागों) के भीतर विचरने- प्राणापानौ नासाभ्यन्तरचारिणौ समौ कृत्वा ॥२७॥ वाले प्राण और अपानको समान करके ।। २७॥ यतेन्द्रियमनोबुद्धि€निर्मोक्षपरायणः ॥ विगतेच्छाभयकोधो यः सदा मुक्त एव सः ॥ २८ ॥ यतेन्द्रियमनोबुद्धिः यतानि संयतानि जिसके इन्द्रिय, मन और बुद्धि वशमें कर लिये इन्द्रियाणि मनो बुद्धिः च यस्य स यतेन्द्रिय गये हैं, जो ईश्वरके स्वरूपका मनन करनेसे मुनि मनोबुद्धिः मननात् मुनिः संन्यासी मोक्षपरायण यानी संन्यासी हो गया है, इस प्रकार देहमें स्थित एवं देहसंस्थानो मोक्षपरायणो मोक्ष एव परम् हुआ जो मोक्षपरायण है, अर्थात् जो मोक्षको ही अयनं परा गतिः यस्य स अयं मोक्षपरायणो परम आश्रय-परम गति समझनेवाला मुनि है तथा मुनिः भवेत् । विगतेच्छाभयक्रोध इच्छा च भयं जो इच्छा, भय और क्रोधसे रहित हो चुका है- च क्रोधः च इच्छाभयक्रोधाः ते विगता यस्मात् स विगतेच्छाभयक्रोधः । य एवं जिसके इच्छा, भय और क्रोध चले गये हैं जो इस वर्तते सदा संन्यासी मुक्त एव स न तस्य मोक्षः प्रकार वर्तता है वह संन्यासी सदा मुक्त ही है, उसे अन्यः कर्तव्यः अस्ति ॥ २८॥ कोई दूसरी मुक्ति प्राप्त नहीं करनी है ॥ २८ ॥ - एवं समाहितचित्तेन किं विज्ञेयम् इति | इस प्रकार समाहित-चिन्त हुए पुरुषद्वारा जानने- उच्यते- योग्य क्या है ? इसपर कहते हैं- भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ २६ ॥ भोक्तारं यज्ञानां तपसां च कर्तृरूपेण | (मनुष्य ) मुझ नारायणको कर्तारूपसे और देवतारूपेण च सर्वलोकमहेश्वरं सर्वेषां लोकानां देवरूपसे समस्त यज्ञों और तपोंका भोक्ता, सर्वलोक- महान्तम् ईश्वरं सर्वलोकमहेश्वरम्,सुहृदंसर्वभूतानां ! महेश्वर अर्थात् सब लोकोंका महान् ईश्वर, २०