पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१७०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता सर्वप्राणिनां प्रत्युपकारनिरपेक्षतया उपकारिणम्, समस्त प्राणियोंका सुहृत्-प्रत्युपकार न चाहकर सर्वभूतानां हृदयेशयं सर्वकर्मफलाध्यक्षं उनका उपकार करनेवाला, सब भूतोंके हृदयमें स्थित, सब कर्मोके फल देनेका अधिकारी और सब सर्वप्रत्ययसाक्षिणं मां नारायणं ज्ञात्वा शान्ति । संकल्पोंका साक्षी जानकर शान्तिको अर्थात् सब सर्वसंसारोपरतिम् ऋच्छति प्राप्नोति ॥२९॥ ! संसारसे उपरामताको प्राप्त हो जाता है ।।२९॥ इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां भीष्म- पर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मसंन्यासयोगो नाम पञ्चमोऽध्यायः॥५॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकर- भगवतः कृतौ श्रीभगवद्गीताभाष्ये प्रकृतिगर्भो नाम पञ्चमोऽध्यायः ।।५॥