पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१७५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय ६ यः कश्चिद् इदृशः कर्मी स कर्नान्तरेभ्यो ऐसा जो कोई कर्मी है वह दूसरे कर्मियोंकी विशिष्यते इति एवम् अर्थम् आह स संन्यासी : अपेक्षा श्रेष्ठ है, इसी अभिप्रायसे यह कहा है कि च योगी च इति । वह संन्यासी भी है और योगी भी है। संन्यासः परित्यागः स यस्य अस्ति स संन्यास नाम त्यागका है। वह जिसमें हो वही संन्यासी च योगी च योगः चित्तसमाधानं स संन्यासी है और चित्तके समाधानका नाम योग है यस्थ अस्ति स योगी च इति एवंगुणसंपन्नः : वह जिसमें हो वहीं योगी है, अतः वह कर्मयोगी भी अयं मन्तव्यः । इन गुणोंसे सम्पन्न माना जाना चाहिये । न केवलं निरग्निः अक्रिय एव संन्यासी योगी केवल अग्निरहित और क्रियारहित पुरुष ही च इति मन्तव्यः। संन्यासी और योगी है, ऐसा नहीं मानना चाहिये । निर्गता अग्नयः कर्माङ्गभूता यस्मात् स कर्मोंके अंगभूत गार्हपत्यादि अग्नि जिससे छूट निरग्निः अक्रियः च अनग्निसाधना अपि गये हैं, वह निरग्नि है और बिना अग्निके होनेवाली अविद्यमानाः क्रियाः तपोदानादिका यस्य | तप-दानादि क्रिया भी जो नहीं करता वह असौ अक्रियः ॥१॥ अक्रिय है ॥१॥ ननु च निरग्नेः अक्रियस्य एवं श्रुतिस्मृति- पू० 0-जब कि निरग्नि और अक्रिय पुरुषके लिये योगशास्त्रेषु संन्यासित्वं योगित्वं च प्रसिद्ध ही श्रुति, स्मृति और योगशास्त्रोंमें संन्यासित्व और कथम् इह साग्ने सक्रियस्य संन्यासित्वं योगित्वं योगित्व प्रसिद्ध है, तब यहाँ अग्नियुक्त और क्रिया- च अप्रसिद्धम् उच्यते इति । | युक्त पुरुषके लिये अप्रसिद्ध संन्यासित्व और योगित्व- का प्रतिपादन कैसे किया जाता है ? न एष दोषः । कयाचिद् गुणवृत्त्या उ०-यह दोष नहीं है । क्योंकि किसी एक उभयस्य संपिपादयिषितत्वात् । गुणवृत्तिसे ( किसी एक गुणविशेषको लेकर ) संन्यासित्व और योगित्व इन दोनों भावोंको उसमें (गृहस्थमें ) सम्पादन करना भगवान्को इष्ट है । तत् कथम् ? पू०-सो कैसे? कर्मफलसंकल्पसंन्यासाद संन्यासित्त्वं -कर्मफलके संकल्पोंका त्याग होनेसे योगाङ्गत्वेन च कर्मानुष्ठानात् कर्मफलसंकल्पस्य । 'संन्यासित्व' है और योगके अंगरूपसे कमोंका वा चित्तविक्षेपहेतोः परित्यागाद् योगित्वं च अनुष्ठान होनेसे या चित्तविक्षेपके कारणरूप कर्म- फलके संकल्पोंका परित्याग होनेसे 'योगित्व' है, इति गौणम् उभयम् । इस प्रकार दोनों भाव ही गौणरूपसे माने गये हैं। न पुनः मुख्यं संन्यासित्वं योगित्वं च इससे मुख्य संन्यासित्व और योगित्व इष्ट नहीं अभिप्रेतम् इति एतम् अर्थम् दर्शयितुम् आह- है । इसी भावको दिखलानेके लिये कहते हैं-