पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१८६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता उक्तं हि 'अर्धमशनस्य सव्यञ्जनस्य वहाँ यह परिमाण बतलाया है कि पेटका आधा भागअर्थात् दो हिस्से तोशाक-पात आदिव्यञ्जनों- तृतीयमुदकस्य तु । वायोः सञ्चरणार्थं तु चतुर्थ- सहित भोजनसे और तीसरा हिस्सा जलसे मवशेषयेत् ॥' इत्यादि परिमाणम् । पूर्ण करना चाहिये तथा चौथा वायुके आने- जानेके लिये खाली रखना चाहिये' इत्यादि । तथा न च अतिस्वप्नशीलस्य योगो भवति तथा हे अर्जुन ! न तो बहुत सोनेवालेका ही न एव च अतिमात्रं जाग्रतो योगो भवति च योग सिद्ध होता है और न अधिक जागनेवालेको अर्जुन ॥१६॥ ही योग-सिद्धि प्राप्त होती है ॥ १६ ॥ कथं पुनः योगो भवति इति उच्यते- तो फिर योग कैसे सिद्ध होता है ? सो कहते हैं- युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ १७ ॥ युक्ताहारविहारस्य आहियते इति आहारः जो खाया जाय वह आहार अर्थात् अन्न और अन्नं विहरणं विहारः पादक्रमः तौ युक्तौ । चलना-फिरनारूप जो पैरोंकी क्रिया है वह विहार, नियतपरिमाणौ यस्य तथा युक्तचेष्टस्य युक्ता यह दोनों जिसके नियमित परिमाणसे होते हैं नियता चेष्टा यस्य कर्मसु तथा युक्तखप्ताव- और कोंमें जिसकी चेष्टा नियमित परिमाणसे बोधस्य युक्तौ स्वप्नः च अवबोधः च तो नियत- | होती है, जिसका सोना और जागना नियत-कालमें यथायोग्य होता है, ऐसे यथायोग्य आहार- कालौ यस्य, तस्य युक्ताहारविहारस्य युक्त- विहारवाले और कमोंमें यथायोग्य चेष्टा करनेवाले चेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य योगिनो तथा यथायोग्य सोने और जागनेवाले योगीका योगो भवति दुःखहा । दुःखनाशक योग सिद्ध हो जाता है। दुःखानि सर्वाणि हन्ति इति दुःखहा सर्व- सब दुःखोंको हरनेवालेका नाम 'दुःखहा' है । संसारदुःखक्षयकृद् योगो भवति इत्यर्थः ॥१७॥ | ऐसा सब संसाररूप दुःखोंका नाश करनेवाला योग ( उस योगीका ) सिद्ध होता है यह अभिप्राय है ।। १७॥ अथ अधुना कदा युक्तो भवति इति अब यह बतलाते हैं कि (साधक पुरुष) कब उच्यते- युक्त ( समाधिस्थ ) हो जाता है--- यदा विनियत चित्तमात्मन्येवावतिष्ठते। निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ १८ ॥