पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१८८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

१७२ श्रीमद्भगवद्गीता तथा- किंच- सुखसात्यन्तिकं यत्तबुद्धिग्राह्यमतीन्द्रियम् । वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ २१ ॥ सुखम् आत्यन्तिकम् अत्यन्तम् एव भवति जो सुख अत्यन्त थानी अन्तसे रहित- अनन्त है, इति आत्यन्तिकम् अनन्तम् इत्यर्थः। यत् तद् जो इन्द्रियोंकी कुछ भी अपेक्षा न करके केवल बुद्धिसे बुद्धिनाथं बुद्धया एव इन्द्रियनिरपेक्षया गृह्यते ही ग्रहण किये जानेयोग्य है, जो इन्द्रियोंकी पहुँचसे इति बुद्धिग्राह्यम् अतीन्द्रियम् इन्द्रियगोचरातीतम् अतीत है यानी जो विषयजनित सुख नहीं है, ऐसे अविषयजनितम् इत्यर्थः । वेत्ति तद् ईदृशं सुखको यह योगी जिस काल में अनुभव कर लेता है, सुखम् अनुभवति यत्र यस्मिन् काले, न च, जिस कालमें अपने खरूपमें स्थित दुआ यह ज्ञानी एव अयं विद्वान् आत्मस्वरूये स्थितः तस्माद् न एव चलति तत्त्वतः तत्त्वस्वरूपाद् न प्रच्यवते | उस तत्वसे-वास्तविक स्वरूपसे चलायमान नहीं इत्यर्थः ॥२१॥ । होता-विचलित नहीं होता ।।२१।। । किंच- यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः। यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ २२ ॥ यं लब्ध्वा यम् आत्मलाभ लब्ध्वा प्राप्य च जिस आत्मप्राप्तिरूप लाभको प्राप्त होकर उससे अपरं लाभान्तरं ततः अधिकम् अस्ति इति न अधिक कोई दूसरा लाभ हैं ऐसा नहीं मानता, दूसरे मन्यते चिन्तयति । किं च यस्मिन् आत्मतत्वे लाभको स्मरण भी नहीं करता। एवं जिस आत्मतत्त्वमें स्थितो दुःखेन शस्त्रनिपातादिलक्षणेन गुरुणा स्थित हुआ योगी शस्त्राघात आदि बड़े भारी दुःखों- महता अपि न विचाल्यते ॥ २२ ॥ द्वारा भी विचलित नहीं किया जा सकता ॥२२॥ 'यत्रोपरमते इत्याधारभ्य यावद्भिः 'यत्रोपरमते' यहाँसे लेकर समस्त विशेषणोंसे विशेषणैः विशिष्ट आत्मावस्थाविशेषो योग आत्माकी अवस्थाविशेषरूप जो योग कहा गया है- तं विद्यादुःखसंयोगवियोगं योगसंज्ञितम् । स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥ २३ ॥ तं विद्याद् विजानीयाद् दुःखसंयोगवियोगम् , ! उस योग नामक अवस्थाको दुःखोंके संयोगका दुःखैः संयोगो दुःखसंयोगः तेन वियोगो वियोग समझना चाहिये । अभिप्राय यह कि दुःखोंसे दुःखसंयोगवियोगः तं दुःखसंयोगवियोगं संयोग होना 'दुःखसंयोग' है, उससे वियोग हो जाना 'दुःखोंके संयोगका वियोग' है, उस 'दुःख-संयोग- योग इति एव संज्ञितं विपरीतलक्षणेन विद्याद् वियोगको' 'योग' ऐसे विपरीत नामसे कहा हुआ विजानीयाद् इत्यर्थः । समझना चाहिये।