पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१८९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय ६ १७३ ! योगफलम् उपसंहृत्य पुनः अन्वारम्भेण योग-फलका उपसंहार करके अब दृढ़ निश्चय- योगस्य कर्तव्यता उच्यते, निश्चयानिर्वेदयोः को और योगविषयक रुचिको भी योगका साधन बतानेके लिये पुनः प्रकारान्तरसे योगकी कर्तव्यता योगसाधनत्वविधानार्थम् । बतायी जाती है- स यथोक्तफलो योगो निश्चयेन अध्यवसायेन वह उपर्युक्त फलवाला योग बिना उकताये हुए योक्तव्यः अनिविण्णचेतसा । चित्तसे निश्चयपूर्वक करना चाहिये । न निर्विण्णम् अनिविण्णं किं तत् चेतः तेन जिस चित्तमें निर्विष्णता ( उद्वेग ) न हो वह निर्वेदरहितेन चेतसा चित्तेन इत्यर्थः ॥२३॥ अनिर्विष्ण-चित्त है, ऐसे अनिर्विण ( न उकताये हुए ) चित्तसे निश्चयपूर्वक योगका साधन करना चाहिये, यह अभिप्राय है ॥२३॥

तथा--- कि च---- संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः । मनसैवेन्द्रियग्राम विनियम्य समन्ततः॥ २४॥ संकल्पप्रभवान् संकल्पः प्रभवो येषां कामानां संकल्पसे उत्पन्न हुई समस्त कामनाओंको ते संकल्पप्रभवाः कामाः तान् त्यक्त्वा निःशेषतासे अर्थात् लेशमात्र भी शेष न रखते हुए परित्यज्य सर्वान् अशेषतो निलेपेन । किं च निर्लेपभावसे छोड़कर, एवं विवेकयुक्त मनसे मनसा एव विवेकयुक्तेन इन्द्रियग्रामम् इन्द्रिय- समुदायं विनियम्य नियमनं कृत्वा समन्ततः । इन्द्रियोंके समुदायको सब ओरसे रोककर अर्थात्

उनका संयम करके ।। २४ ॥

शनैः शनैरुपरमेवुया धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥ २५॥ शनैः शनैः न सहसा उपरमेद् उपरति शनैः शनैः अर्थात् सहसा नहीं, क्रम-क्रमसे कुर्यात् । उपरतिको प्राप्त करे। कया, बुद्धया । किंविशिष्टया धृतिगृहीतया किसके द्वारा ? बुद्धिद्वारा ! कैसी बुद्धिद्वारा ? धृत्या धैर्येण गृहोतया धृतिगृहीतथा धैर्येण धैर्य से धारण की हुई अर्थात् धैर्ययुक्त बुद्धिद्वारा । समन्तात् ॥२४॥ ।

युक्तया इत्यर्थः। आत्मसंस्थम् आत्मनि संस्थितम् आत्मा एव तथा मनको आत्मामें स्थित करके अर्थात् 'यह सर्व न ततः अन्यत् किंचिद् अस्ति इति सब कुछ आत्मा ही है उससे अतिरिक्त अन्य कुछ एवम् भी नहीं है। इस प्रकार मनको आत्मामें अचल आत्मसंस्थम् मनः कृत्वा, न किंचिद् अपि चिन्तयेद् करके अन्य किसी वस्तुका भी- चिन्तन न करे । एष योगस्य परमो विधिः ॥२५॥ यह योगकी परम श्रेष्ठ विधि है ॥२५॥