पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१९०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता तत्र एवम् आत्मसंस्थं मनः कर्तुं प्रवृत्तो इस प्रकार मनको आत्मामें स्थित करनेमें लगा योगी- हुआ योगी- यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ २६ ॥ यतो यतो यसाद् यस्साद् निमित्तात् शब्दादेः खाभाविक दोषके कारण जो अत्यन्त चञ्चल है, निश्चरति निर्गच्छति स्वभावदोषाद् मनः चञ्चलम् । तथा इसीलिये जो अस्थिर हैं ऐसा मन जिस-जिस शब्दादि विषयके निमित्तसे विचलित होता है-- अत्यर्थं चलम् अत एव अस्थिरं ततः ततः तस्मात् बाहर जाता है, उस-उस शब्दादि विषयरूप तसात् शब्दादेः निमित्ताद् नियम्य तत् तद् निमित्तसे ( इस मनको) रोककर एवं उस-उस निमित्तं याथात्म्यनिरूपणेन आभासीकृत्य : विषयरूप निमित्तको यथार्थ तत्त्वनिरूपणद्वारा वैराग्यभावनया च एतद् मन आत्मनि एव वशं आभासमात्र दिखाकर, वैराग्यकी भावनासे इस मनका (बारंबार ) आत्मामें ही निरोध करे अर्थात् नयेद् आत्मवश्यताम् आपादयेत् । एवं इसे आत्माके ही वशीभूत किया करे । इस प्रकार योगाभ्यासबलाद् योगिन आत्मनि एव योगाभ्यासके बलसे योगीका मन आत्मामें ही प्रशाम्यति मनः॥२६॥ शान्त हो जाता है ॥२६॥ प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ २७ ॥ प्रशान्तमनसं प्रशान्तं मनो यस्य स प्रशान्त- ! क्योंकि जिसका मन भलीभाँति शान्त है, मनाः तं प्रशान्तमनसं हि एनं योगिनं सुखम् उत्तमं जिसका रजोगुण शान्त हो गया है अर्थात् जिसका निरतिशयम् उपैति उपगच्छति । शान्तरजसं मोहादि क्लेशरूप रजोगुण अच्छी प्रकार क्षीण हो चुका है, जो ब्रह्मरूप-जीवन्मुक्त अर्थात् 'यह सब प्रक्षीणमोहादिक्लेशरजसम् इत्यर्थः । ब्रह्मभूतं कुछ ब्रह्म ही है' ऐसे निश्चयवाला है एवं जो जीवन्मुक्तं ब्रह्म एव सर्वम् इति एवं निश्चयवन्तं अधर्मादि दोषोंसे रहित है, उस योगीको निरतिशय ब्रमभूतम् अकल्मषम् अधर्मादिवर्जितम् ॥२७॥ उत्तम सुख प्राप्त होता है ॥ २७ ॥ युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः । सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ २८ ॥ युञ्जन् एवं यथोक्तेन क्रमेण योगी योगान्त- योगविषयक विघ्नोंसे रहित हुआ विगतकल्मष-- रायवर्जितः सदा आत्मानं विगतकल्मषो विगत- निष्पाप योगी उपर्युक्त क्रमसे सदा चित्तको समाहित पापः सुखेन अनायासेन ब्रह्मसंस्पर्शं ब्रह्मणा परेण करता हुआ, अनायास ही ब्रह्म-प्राप्तिरूप निरति- संस्पर्शो यस्य तद् ब्रह्मसंस्पर्श सुखम् अत्यन्तम् शय-उत्कृष्ट सुखका अनुभव करता है अर्थात् अन्तम् अतीत्य वर्तते इति अत्यन्तम् उत्कृष्टं | जिसका परब्रह्मसे सम्बन्ध है और जो अन्तसे अतीत-- निरतिशयम् अश्नुते व्याप्नोति ॥२८॥ अनन्त है ऐसे परम सुखको प्राप्त हो जाता है ॥ २८॥