पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१९१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय ६ इदानीं योगस्य यत् फलं प्रकत्वदर्शनं अब, योगका फल जो कि समस्त संसारका सर्वसंसारविच्छेदकारणं तत् प्रदश्यते- विच्छेद करा देनेवाला ब्रह्मके साथ एकताका देखना है वह दिखलाया जाता है- सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । योगयुक्तात्मा सर्वत्रसमदर्शनः ॥ २६ ॥ सर्वभूतस्थं सर्वेषु भूतेषु स्थितं समाहित अन्तःकरणसे युक्त और सब जगह सर्वभूतानि च आत्मनि ब्रह्मादीनि स्तम्बपर्यन्तानि समदृष्टिवाला योगी-जिसका ब्रह्म और आत्माकी च सर्वभूतानि आत्मनि एकतां गतानि ईक्षते एकताको विषय करनेवाला ज्ञान, ब्रह्मासे लेकर स्थावरपर्यन्त समस्त विभक्त प्राणियोंमें भेदभावसे पश्यति योगयुक्तात्मा समाहितान्तःकरणः सर्वत्र- रहित- |-सम हो चुका है, ऐसा पुरुष---अपने समदर्शनः सर्वेषु ब्रह्मादिस्थावरान्तेषु विषमेषु आत्माको सब भूतोंमें स्थित (देखता है ) और सर्वभूतेषु समं निर्विशेषं ब्रह्मात्मैकत्वविषयं आत्मामें सब भूतोंको देखता है । अर्थात् ब्रह्मासे लेकर स्तम्बपर्यन्त समस्त प्राणियोंको आत्मामें दर्शनं ज्ञानं यस्य स सर्वत्रसमदर्शनः ॥२९॥ एकताको प्राप्त हुए देखता है ॥२९॥ खम् आत्मानं . एतस्य आत्मैकत्वदर्शनस फलम् उच्यते--- इस आत्माकी एकताके दर्शनका फल कहा ! जाता है- ": यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ३० ॥ यो मां पश्यति वासुदेवं सर्वस्य आत्मानं जो सबके आत्मा मुझ वासुदेवको सब जगह सर्वत्र सर्वेषु भूतेषु सर्वं च ब्रह्मादिभूतजातं मयि अर्थात् सब भूतोंमें ( व्यापक) देखता है और सर्वात्मनि पश्यति, तस्य एवम् आत्मैकत्वदर्शिनः । (परमेश्वर) में देखता है, इस प्रकार आत्माकी एकताको ब्रह्मा आदि समस्त प्राणियोंको मुझ सर्वात्मा अहम् ईश्वरो न प्रणश्यामि न परोक्षतां गमिष्यामि देखनेवाले उस ज्ञानीके लिये मैं ईश्वर कभी अदृश्य स च मे न प्रणश्यति स च विद्वान् मम नहीं होता अर्थात् कभी अप्रत्यक्ष नहीं होता और वह वासुदेवस्य न प्रणश्यति न परोक्षी भवति । ज्ञानी भी कभी मुझ वासुदेवसे अदृश्य-परोक्ष नहीं तस्य च मम च एकात्मकत्वात् । होता, क्योंकि उसका और मेरा स्वरूप एक ही है। स्वात्मा हि नाम आत्मनः प्रिय एव भवति निःसन्देह अपना आत्मा अपना प्रिय ही होता है और जो सर्वात्मभावसे एकताको देखनेवाला है यस्मात् च अहम् एव सर्वात्मैकत्वदर्शी ॥३०॥ वह मैं ही हूँ ॥३०॥