पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१९३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय ६ १७७ एतस्य यथोक्तस्व सम्यग्दर्शनलक्षणस्य उपर्युक्त पूर्णज्ञानरूप योगको योगस्य दुःखसंपाद्यताम् आलक्ष्य शुश्रूयुः ध्रुवं कठिनतासे सम्पादन होनेयोग्य समझकर उसकी तत्प्राप्त्युपायम्- प्राप्तिके निश्चित उपायको सुननेकी इच्छावाला अर्जुन उवाच- अर्जुन बोला--- योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात्स्थिति स्थिराम् ॥ ३३ ॥ यः अयं योगः त्वया प्रोक्तः साम्येन समत्वेन हे हे मधुसूदन ! आपने जो यह समत्वभावरूप मधुसूदन एतस्य योगस्य अहं न पश्यामि न योग कहा है, मनकी चञ्चलताके कारण मैं इस उपलभे चञ्चलत्वात् मनसः किं स्थिराम् अचलां योगकी अचल स्थिति नहीं देखता हूँ-यह बात स्थितिं प्रसिद्धम् एतत् ॥ ३३॥ प्रसिद्ध है ॥३३॥ चञ्चलं हि मनः कृष्ण प्रमाथि बलवदृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ ३४ ॥ चञ्चलं हि मनः कृष्ण इति कृषतेः विलेख- क्योंकि हे कृष्ण ! यह मन बड़ा ही चञ्चल नार्थस्य रूपं भक्तजनपापादिदोषाकर्षणात् है। विलेखनके अर्थमें जो 'कृष्' धातु है उसका रूप कृष्णः। 'कृष्ण' है, भक्तजनोंके पापादिदोषोंको निवृत्त करने- वाले होनेके कारण भगवान्का नाम 'कृष्ण' है । न केवलम् अत्यर्थ चञ्चलं प्रमाथि च प्रमथन- यह मन केवल अत्यन्त चञ्चल है इतना ही नहीं, शीलं प्रमश्नाति शरीरम् इन्द्रियाणि च विक्षिपति | किन्तु प्रमथनशील भी है अर्थात् शरीरको क्षुब्ध परवशीकरोति । और इन्द्रियोंको विक्षिप्त यानी परवश कर देता है। किं च बलवद् न केनचिद् नियन्तुं शक्यम् । तथा बड़ा बलवान् है-किसीसे भी वशमें किया किं च दृढं तन्तुनागवत् अच्छेद्यम् । जाना अशक्य है। साथ ही यह बड़ा दृढ़ भी है अर्थात् तन्तुनाग ( गोह) नामक जलचर जीवकी भाँति अच्छेद्य है। तस्य एवंभूतस्य मनसः अहं निग्रहं निरोधं ऐसे लक्षणोंवाले इस मनका निरोध करना मैं मन्ये वायोः इव । यथा वायो दुष्करो निग्रहः वायुकी भाँति दुष्कर मानता हूँ । अभिप्राय यह ततः अपि मनसो दुष्करं मन्ये इति कि जैसे वायुका रोकना दुष्कर है, उससे भी अभिप्रायः॥३४॥ अधिक दुष्कर मैं मनका रोकना मानता हूँ ॥ ३४ ॥