पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१९५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय ६ १७६ तत्र योगाभ्यासाङ्गीकरणे न परलोकेहलोक- योगाभ्यासको स्वीकार करके जिसने इस लोक प्राप्तिनिमित्तानि कर्माणि संन्यस्तानि योग- और परलोककी प्राप्तिके साधनरूप कर्मोका तो सिद्धिफलं च मोक्षसाधनं सम्यग्दर्शनं न प्राप्तम् | त्याग कर दिया और योगसिद्धिका फल, मोक्षप्राप्ति- का साधन पूर्ण ज्ञान जिसको मिला नहीं, ऐसे इति योगी योगमार्गात् मरणकाले चलितचित्त जिस योगीका चित्त अन्तकालमें योगमार्गसे विचलित इति तस्य नाशम् आशय- हो गया हो, उस योगीके नाशकी आशंका करके अर्जुन उवाच--- अर्जुन पूछने लगा--- अयतिः श्रद्धयोपेतो योगाच्चलितमानसः । अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ ३७॥ अयतिः अप्रयत्नवान् योगमार्गे श्रद्धया कृष्ण ! जो साधक योगमार्गमें यत्न करनेवाला आस्तिक्यबुद्धया च उपेतो योगाद् अन्तकाले नहीं है, परन्तु श्रद्धासे अर्थात् आस्तिक-बुद्धिसे युक्त अपि चलितं मानसं मनो यस्य स चलितमानसो है और अन्तकालमें जिसका मन योगसे चलायमान हो गया है वह चञ्चल-चित्त भ्रष्ट स्मृतिवाला योगी भ्रष्टस्मृतिः सः अप्राप्य योगसंसिद्धि योगफलं योगकी सिद्धिको अर्थात् योगफलरूप पूर्ण ज्ञानको सम्यग्दर्शनं कां गतिं हे कृष्ण गच्छति ॥ ३७॥ न पाकर किस गतिको प्राप्त होता है ? ॥ ३७ ।। -00-000- कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति । अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ ३८॥ कच्चित् किं न उभयविभ्रष्टः कर्ममार्गाद् हे महाबाहो ! वह आश्रयरहित और ब्रह्म- योगमार्गात् च विभ्रष्टः सन् छिन्नाभ्रम् इव नश्यति । प्राप्तिके मार्गमें मोहित हुआ पुरुष कर्ममार्ग और किंवा न नश्यति अप्रतिष्ठो निराश्रयो है | ज्ञानमार्ग दोनों ओरसे भ्रष्ट होकर क्या छिन्न-भिन्न महाबाहो विमूढः सन् ब्रह्मणः पथि ब्रह्मप्राप्ति- हुए बादलकी भाँति नष्ट हो जाता है अथवा नष्ट मार्गे।। ३८॥ नहीं होता? ॥ ३८॥ एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः । त्वदन्यः संशयस्यास्य छेत्ता न हुपपद्यते ॥ ३६॥ एतद् मे मम संशयं कृष्ण छेत्तुम् अपनेतुम् कृष्ण! मेरे इस शयको निःशेषतासे काटनेके अर्हसि अशेषतः त्वदन्यः त्वत्तः, अन्य ऋषिः लिये अर्थात् नष्ट करनेके लिये आप ही समर्थ हैं देवो वा छेत्ता नाशयिता संशयस्य अस्य न हि क्योंकि आपको छोड़कर दूसरा कोई ऋषि या देवता इस संशयका नाश करनेवाला सम्भव नहीं है । अतः यस्माद् उपपद्यते संभवति अतः त्वम् एव छेत्तुम् आपको ही इसका नाश करना चाहिये यह अर्हसि इत्यर्थः ॥ ३९॥ अभिप्राय है ॥ ३९॥