पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१९६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता श्रीभगवानुवाच- श्रीभगवान् बोले- पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । न हि कल्याणकृत्कश्चिदुर्गतिं तात गच्छति ॥ ४० ॥ हे पार्थ न एवं इह लोके न अमुत्र परमिन् । हे पार्थ ! उस योग-भ्रष्ट पुरुपका इस लोकमें वा लोके विनाशः तस्य विद्यते, न अस्ति नाशो | या परलोकमें कहीं भी नाश नहीं होता है । पहले- नाम पूर्वसाद हीनजन्मप्राप्तिः स योगभ्रष्टस्य की अपेक्षा हीन-जन्मकी प्राप्तिका नाम नाश है न अस्ति। सो ऐसी अवस्था योगभ्रष्टकी नहीं होती। न हि यसार कल्याणकृत् शुभकृत् कश्चिद् क्योंकि हे तात ! शुभ कार्य करनेवाला कोई भी दुर्गतिं कुत्सितां गतिं हे तात तनोति आत्मानं मनुष्य दुर्गतिको अर्थात् नीच गतिको नहीं पाता। पिता पुत्ररूपसे आत्माका विस्तार करता पुत्ररूपेण इति पिता तात उच्यते, पिता है अतः उसको 'तात' कहते हैं तथा पिता ही एव पुत्र इति पुत्रः अपि तात उच्यते, शिष्यः पुत्ररूपसे उत्पन्न होता है अतः पुत्रको भी 'तात' कहते हैं । शिष्य भी पुत्रके तुल्य है, इसलिये उसको अपि पुत्र उच्यते, गच्छति ॥ ४०॥ भी 'तात' कहते हैं ॥४०।। किं तु अस्य भवति-- तो फिर इस योग-भ्रष्टका क्या होता है ?----- प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥४१॥ योगमार्गे प्रवृत्तः संन्यासी सामर्थ्यात. योग-मार्गमें लगा हुआ योग-भ्रष्ट संन्यासी पुण्य- प्राप्य गत्वा पुण्यकृताम् अश्वमेधादियाजिनां कर्म करनेवालोंके अर्थात् अश्वमेध आदि यज्ञ करने- लोकान् तत्र च उषित्वा वासम् अनुभूय शाश्वतीः बालोंके लोकोंमें जाकर, वहाँ बहुत कालतक अर्थात् नित्याः समाः संवत्सरान् तद्भोगक्षये शुचीनां अनन्त वर्षांतक वास करके, उनके भोगका क्षय होने- यथोक्तकारिणां श्रीमतां विभूतिमतां गेहे गृहे पर शास्त्रोक्त कर्म करनेवाले शुद्ध और श्रीमान् योगभ्रष्टः अभिजायते ॥४१॥ पुरुषोंके घरमें जन्म लेता है। प्रकरणकी सामर्थ्यसे यहाँ योग-भ्रष्टका अर्थ संन्यासी लिया गया है ॥४१॥ अथवा योगिनामेव कुले भवति धीमताम् । एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥४२॥ अथवा श्रीमता कुलाद् अन्यसिन् योगिनाम् एव अथवा श्रीमानोंके कुलसे अन्य जो बुद्धिमान् दरिद्राणां कुले भवति जायते धीमतां बुद्धिमताम् । ' दरिद्र योगियोंका कुल है उसीमें जन्म ले लेता है। ।