पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१९७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय ६ हि जन्म एतद् यद् दरिद्राणां परन्तु ऐसा जन्म अर्थात् जो उपर्युक्त दरिद्र आदि योगिनां कुले दुर्लभतरं दुःखलभ्यतरं पूर्वम् विशेषणों से युक्त योगियों के कुलमें उत्पन्न होना है, वह अपेक्ष्य लोके जन्म यद् ईदृशं यथोक्तविशेषणे | इस लोकमें पहले बतलाये हुए श्रीमानोंके कुलमें कुले ॥४२॥ उत्पन्न होनेकी अपेक्षा भी अत्यन्त दुर्लभ है ।। ४२।। यसात्- क्योंकि-- तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ ४३ ।। तत्र योगिनां कुले तं बुद्धिसंयोगं बुद्धया वहाँ योगियोंके कुलमें पहले शरीरमें होनेवाले संयोगं बुद्धिसंयोगं लभते पौर्वदेहिक पूर्वस्मिन् उस बुद्धिके संयोगको पाता है- अर्थात् योगीकुलमें जन्म लेते ही उसका पूर्व-जन्ममें प्राप्त हुई बुद्धिसे देहे भवं पौर्वदेहिकम्, यतते च प्रयत्नं करोति सम्बन्ध हो जाता है और हे कुरुनन्दन ! वह उस ततः तस्मात् पूर्वकृतात् संस्काराद् भूयो बहुतरं पूर्वकृत संस्कारके बलसे पूर्ण सिद्धि प्राप्त करनेके संसिद्धौ संसिद्धिनिमित्तं हे कुरुनन्दन ॥४३॥ . लिये फिर और भी अधिक प्रयत्न करता है ।। ४३ ॥ कथं पूर्वदेहबुद्धिसंयोग इति तद् उच्यते- पहले शरीरकी बुद्धिसे उसका संयोग कैसे होता है ? सो कहते हैं- पूर्वाभ्यासेन तेनैव हियते ह्यवशोऽपि सः। जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥४४॥ यः पूर्वजन्मनि कृतः अभ्यासः स क्योंकि वह योग-भ्रष्ट पुरुष परवश हुआ भी पूर्वाभ्यासः तेन एव बलवता ह्रियते हि पूर्वाभ्यासके द्वारा अर्थात् जो पहले जन्ममें किया यस्माद् हुआ अभ्यास हैं, उस अति बलवान् पूर्वाभ्यासके अबशः अपि स योगभ्रष्टः । द्वारा योगकी ओर खींच लिया जाता है। न कृतं चेद् योगाभ्याससंस्कारा बलवत्तरम् यदि योगाभ्यासके संस्कारोंकी अपेक्षा अधिक अधर्मादिलक्षणं कर्म तदा योगाभ्यासजनितेन बलवान् अधर्मादि कर्म न किये हों तो वह संस्कारेण हियते । अधर्मः चेद् बलवत्तरः योगाभ्यास-जनित संस्कारोंसे खिंच जाता है और कृतः तेन योगजः अपि संस्कारः यदि अधिक बलवान् अधर्म किया हुआ होता है तो अभिभूयते एव । उससे योगजन्य संस्कार भी दब ही जाते हैं। तत्क्षये तु योगजः संस्कारः स्वयम् एव परन्तु उस पाप-कर्मका क्षय होनेपर वे योगजन्य कार्यम् आरभते, न दीर्घकालस्थस्य अपि संस्कार स्वयं ही अपना कार्य आरम्भ कर देते हैं। बहुत विनाशः तस्य अस्ति इत्यर्थः। । कालतक दबे रहनेपर भी उनका नाश नहीं होता।