पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१९८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता । जिज्ञासुः अपि योगस्य स्वरूपं ज्ञातुम् इच्छन् । जो योगका जिज्ञासु भी है अर्थात् जो योगके स्वरूपको जाननेकी इच्छा करके योगमार्गमें लगा योगमार्गे प्रवृत्तः संन्यासी योगभ्रष्टः सामर्थ्यात् । हुआ योग-भ्रष्ट संन्यासी है वह भी शब्दब्रह्मको सः अपि शब्दब्रह्म वेदोक्तकर्मानुष्ठानफलम् । अर्थात् वेदमें कहे हुए कर्मफलको अतिक्रम कर जाता है, फिर जो योगको जानकर उसमें स्थित अतिवर्तते अपाकरिष्यति किम् उत बुद्ध्या यो हुआ अभ्यास करता है उसका तो कहना ही क्या है । यहाँ प्रसंगकी शक्तिसे जिज्ञासुका अर्थ संन्यासी योगं तनिष्ठः अभ्यासं कुर्यात् ॥४४॥ किया गया है ॥४४॥ । कुतः च योगित्वं श्रेय इति- योगित्व श्रेष्ट किस कारणसे है ? प्रयत्नाधतमानस्तु योगी संशुद्धकिल्बिषः । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ ४५ ॥ प्रयत्नाद् यतमानः अधिकं यतमान इत्यर्थः । जो प्रयत्नपूर्वक-अधिक साधनमें लगा हुआ है वह तत्र योगी विद्वान् संशुद्धकिल्बिषो विशुद्धकिल्विषः विद्वान् योगी विशुद्धकिल्बिप अर्थात्, अनेक जन्मों- संशुद्धपापः अनेकेषु जन्मसु किंचित् किंचित् में थोड़े-थोड़े संस्कारोंको एकत्रितकर उन अनेक संस्कारजातम् उपचित्य तेन उपचितेन अनेक- जन्मोंके सञ्चित संस्कारोंसे पापरहित होकर, सिद्ध जन्मकृतेन संसिद्धः अनेकजन्मसंसिद्धः ततो | लब्धसम्यग्दर्शनः सन् याति परां प्रकृष्टां । अवस्थाको प्राप्त हुआ सम्यक् ज्ञानको प्राप्त करके गतिम् ॥४५॥ | परमगति-मोक्षको प्राप्त होता है ॥४५|| यस्माद् एवं तस्मात्--- । ऐसा होनेके कारण- तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ ४६॥ तपस्विभ्यः अधिको योगी ज्ञानिभ्यः अपि, ज्ञानम् | तपस्वियों और ज्ञानियोंसे भी योगी अधिक अत्र शास्त्रपाण्डित्यं तद्वद्भयः अपि मतो ज्ञातः है । यहाँ ज्ञान शास्त्र-विषयक पाण्डित्यका नाम अधिकः श्रेष्ठ इति कर्मिभ्यः अग्निहोत्रादि कम है, उससे युक्त जो ज्ञानवान् हैं उनकी अपेक्षा योगी अधिक श्रेष्ठ है। तथा अग्निहोत्रादि कर्म करनेवालों- तद्वद्भयः अधिको योगी विशिष्टो यस्मात् तस्माद् से भी योगी अधिक श्रेष्ठ है, इसलिये हे अर्जुन ! योगी भव अर्जुन ॥४६॥ तू योगी हो ॥४६॥