पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१९९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय ६ योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान्मजते यो मां स मे युक्ततमो मतः ॥ ४७ ॥ योगिनाम् अपि सर्वेषां रुद्रादित्यादिध्यान- रूद, आदित्य आदि देवोंके ध्यानमें लगे हुए पराणां मध्ये मद्गतेन मयि वासुदेवे समाहितेन समस्त योगियोंसे भी जो योगी श्रद्धायुक्त हुआ मुझ अन्तरात्मना अन्त:करणेन श्रद्धावान् श्रद्दधानः । वासुदेवमें अच्छी प्रकार स्थित किये हुए अन्तःकरण- सन् भजते सेवते यो मां स मे मम युक्ततमः | से मुझे ही भजता है, उसे मैं युक्ततम अर्थात् अतिशयेन युक्तो मतः अभिप्रेत इति ॥४७॥ : अतिशय श्रेष्ठ योगी मानता हूँ ॥ ४७ !! इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां भीष्म- पर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ध्यानयोगो नाम षष्ठोऽध्यायः॥६॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतौ श्रीभगवद्गीताभाष्येऽभ्यासयोगो नाम षष्ठोऽध्यायः॥६॥