पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२०१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय ७ १८५ तत् च मद्विययम्- वहीं यह अपने स्वरूपका- ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ञात्वा नेह भूयोऽन्यज्ञातव्यमबशिष्यते ॥२॥ ज्ञानं ते तुभ्यम् अहं सविज्ञान विज्ञानसहित ज्ञान मैं तुझे विज्ञानके सहित अर्थात् अपने स्वानुभवसंयुक्तम् इदं वक्ष्यामि कथयिष्यामि अनुभवके सहित निःशेषतः-सम्पूर्णतासे कहूँगा । अशेषतः कात्स्येन । तद् ज्ञानं विवक्षितं स्तौति श्रोतुः अभिमुखी- श्रोताको सम्मुख अर्थात् सावधान करने के लिये करणाय । जिसका वर्णन करना है उस ज्ञानकी स्तुति करते हैं। यद् ज्ञात्वा यद् ज्ञानं ज्ञात्वा न इह भूयः पुनः जिस ज्ञानको जान लेनेपर फिर इस जगत्में ज्ञातव्यं पुरुषार्थसाधनम् अवशिष्यते न अवशेषो पुरुषार्थका कोई साधन जानना शेष नहीं रहता भवति इति मत्तत्त्वज्ञो यस सर्वज्ञो भवति अर्थात् जो मेरे तत्त्वको जाननेवाला है वह सर्वज्ञ इत्यर्थः । अतो विशिष्टफलत्वाद् दुर्लभं हो जाता है । अतः यह ज्ञान अति उत्तम फलवाला होनेके कारण दुर्लभ है ॥ २ ॥ ज्ञानम् ॥२॥ कथम् इति उच्यते यह ( दुर्लभ ) कैसे हैं ? सो कहते हैं- मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्वतः ॥ ३ ॥ मनुष्याणां मध्ये सहस्रेषु अनेकेषु कश्चिद् हजारों मनुष्योंमें कोई एक ही (मोक्षरूप) यतति प्रयत्नं करोति सिद्धये सिद्धयर्थम्, तेषां । सिद्धिके लिये प्रयत्न करता है और उन यत्न यतताम् अपि सिद्धानां सिद्धा एव हि ते ये मोक्षाय करनेवाले सिद्धोंमें भी-जो मोक्षके लिये यत्न यतन्ते तेषां कश्चिद् एवं मां वेत्ति तत्त्वतो करते हैं वे ( एक तरहसे ) सिद्ध ही हैं उनमें भी-कोई एक ही मुझे तत्त्वसे-यथार्थ जान यथावत् ॥३॥ पाता है |॥३॥ श्रोतारं प्ररोचनेन अभिमुखीकृत्य आह- इस प्रकार रुचि बढ़ाकर श्रोताको सम्मुख करके कहते हैं- भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ४ ॥ भूमिः इति पृथिवीतन्मात्रम् उच्यते न स्थूला । 'भिन्ना प्रकृतिरष्टधा' यह कथन होनेके कारण 'भिन्ना प्रकृतिरष्टया' इति वचनात् । तथा यहाँ भूमि-शब्दसे पृथिवी-तन्मात्रा कही जाती है, स्थूल पृथ्वी नहीं; वैसे ही जल आदि तत्त्व भी अबादयः अपि तन्मात्राणि एव उच्यन्ते । | तन्मात्रारूपसे ही कहे जाते हैं। २४ RIOR RAMINE