पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२०४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

१८८ श्रीमद्भगवद्गीता तथा खे आकाशे शब्दः सारभूतः तसिन् ! आकाशमें उसका सारभूत शब्द हूँ, अर्थात् मयि खं प्रोतम् । उस शब्दरूप मुझ ईश्वर में आकाश पिरोया हुआ है। पुरुषस्य भावो यतः बुद्धिः तथा पुरुषाम में पौरुष है अर्थात् पुरुषोंमें जो । पुरुषत्व है, जिससे उनको पुरुष समझा जाता है नृषु तस्मिन् मयि पुरुषाः प्रोताः ॥ ८ ॥ वह मैं हूँ, उस पौरुपरूप मुझ ईश्वरमें पुरुष पिरोये हुए हैं ॥ ८ ॥ तथा पौरुष पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ । जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ६ ॥ पुण्यः सुरभिः गन्धः पृथिव्यां च अहं तस्मिन् पृथिवीमें मैं पवित्र गन्ध-~~-सुगन्ध हूँ अर्थात् उस मयि गन्धभूते पृथिवी प्रोता। सुगन्धरूप मुझ ईश्वरमें पृथिवी पिरोयी हुई है। पुण्यत्वं गन्धस्य स्वभावत एव पृथिव्यां जल आदिमें रस आदिकी पवित्रताका लक्ष्य दर्शितम् अवादिषु रसादेः पुण्यत्वोपलक्षणार्थम् । कराने के लिये यहाँ गन्धकी स्वाभाविक पवित्रता ही पृथिवीमें दिखलायी गयी है। अपुण्यत्वं तु गन्धादीनाम् अविद्याधर्माद्यपेक्षं गन्ध-रस आदिमें जो अपवित्रता आ जाती है, संसारिणां भूतविशेषसंसर्गनिमित्तं भवति । वह तो सांसारिक पुरुपोंके अज्ञान और अधर्म आदि- की अपेक्षासे एवं भूतविशेषोंके संसर्गसे है ( वह स्वाभाविक नहीं है)। तेजो दीप्तिः च अस्मि विभावसौ अग्नौ । मैं अग्निमें प्रकाश हूँ नथा सब प्राणियोंमें जीवन तथा जीवनं सर्वभूतेषु येन जीवन्ति सर्वाणि हूँ अर्थात् जिससे सब प्राणी जीते हैं वह जीवन | मैं हूँ और तपस्त्रियोंमें तप मैं हूँ अर्थात् उस भूतानि तद् जीवनम् । तपः च अस्मि तपत्रिषु | तपरूप मुझ परमात्मामें ( सब ) तपो पिरोये तस्मिन् तपसि मयि तपस्विन प्रोता ॥९॥ बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् । बुद्धिबुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ १० ॥ बीजं प्ररोहकारणं मां विद्धि सर्वभूतानां हे। हे पार्थ ! मुझे तू सब भूतोंका सनातन- पार्थ सनातनं चिरन्तनम् । किं च बुद्धिः पुरातन बीज अर्थात् उनकी उत्पत्तिका मूल कारण विवेकशक्तिः अन्तःकरणस्य बुद्धिमतां विवेक- जान । तथा मैं ही बुद्धिमानोंकी बुद्धि अर्थात् शक्तिमताम् अस्मि, तेजः प्रागल्भ्यं तद्वता | विवेक-शक्ति और तेजस्त्रियों अर्थात् प्रभावशाली तेजखिनाम् अहम् ॥ १०॥ पुरुषोंका तेज--प्रभाव हूँ॥ १० ॥