पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२०९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय ७ बहूनां जन्मनां ज्ञानार्थसंस्कारार्जनाश्रयाणाम् ज्ञानप्राप्तिके लिये जिनमें संस्कारोंका संग्रह अन्ते समाप्ती ज्ञानवान् प्राप्तपरिपाकज्ञानो मां किया जाय ऐसे बहुत-से जन्मोंका अन्त-समाप्ति होने- पर (अन्तिम जन्ममें) परिपक्क ज्ञानको प्राप्त हुआ ज्ञानी वासुदेवं प्रत्यगात्मानं प्रत्यक्षतः प्रपद्यते । अन्तरात्मारूप मुझ वासुदेवको सब कुछ वासुदेव ही कथम्, वासुदेवः सर्वम् इति । हैं इस प्रकार प्रत्यक्षरूपसे प्राप्त होता है। य एवं सर्वात्मानं मां प्रतिपद्यते स महात्मा जो इस प्रकार सर्वात्मरूप मुझ परमात्माको न तत्समः अन्यः अस्ति अधिको वा। अतः प्रत्यक्षरूपसे प्राप्त हो जाता है, वह महात्मा है; सुदुर्लभः स मनुष्याणां सहस्रेषु इति उसके समान या उससे अधिक और कोई नहीं है, । अतः कहा है कि हजारों मनुष्योंमें भी ऐसा पुरुष उक्तम् ।। १९ ॥ अत्यन्त दुर्लभ है ॥ १९॥ आत्मा एव सर्व बासुदेव इति एवम् अप्रति- 'यह सर्व जगत् आत्मखरूप बासुदेव ही है। कारणम् उच्यते-- इस प्रकार न समझमें आनेका कारण बतलाते हैं- कामैस्तैस्तैहतज्ञानाः प्रपद्यन्तेऽन्यदेवताः । तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥२०॥ कामैः तैः तैः पुत्रपशुस्वर्गादिविषयैः हृतज्ञाना पुत्र, पशु, स्वर्ग आदि भोगोंकी प्राप्तिविषयक अपहृतविवेकविज्ञानाः प्रपद्यन्ते अन्यदेवताः नाना कामनाओंद्वारा जिनका विवेक-विज्ञान प्राप्नुवन्ति वासुदेवाद् आत्मनः अन्या देवताः नष्ट हो चुका है वे लोग अपनी प्रकृतिसे अर्थात् जन्म-जन्मान्तरमें इकट्ठ किये हुए संस्कारोंके तं तं नियमं देवताराधने प्रसिद्धो यो यो नियमः समुदायरूप खभावसे प्रेरित हुए, अन्य देवताओंको तं तम् आस्थाय आश्रित्य प्रकृत्या स्वभावेन अर्थात् आत्मस्वरूप मुझ वासुदेवसे भिन्न जो देवता जन्मान्तरार्जितसंस्कारविशेषेण नियता निय- हैं उनको, उन्हींकी आराधनाके लिये जो-जो नियम प्रसिद्ध हैं उनका अवलम्बन करके भजते मिता स्वया आत्मीयया ॥२०॥ । हैं अर्थात् उनकी शरण लेते हैं ॥२०॥ . तेषां च कामिनाम्- उन सकामी पुरुषों से-- यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥२१॥ यो यः कामी यां यां देवता-तनुं श्रद्धया जो-जो सकामी भक्त जिस-जिस देवताके संयुक्तो भक्तः च सन् अर्चितुं पूजयितुम् इच्छति, वरूपका श्रद्धा और भक्तियुक्त होकर अर्चन- तस्य तस्य कामिनः अचलां स्थिरां श्रद्धां ताम् एव पूजन करना चाहता है, उस-उस भक्तकी देवता- विदधामि स्थिरीकरोमि। विषयक उस श्रद्धाको मैं अचल-स्थिर कर देता हूँ। २५