पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२११

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

...marwmummer ........................-::-:":"prer ... RELATE......" ----------------....------------------------- शांकरभाष्य अध्याय ७ किंनिमित्तं माम् एव न प्रपद्यन्ते इति वे मुझ परमेश्वरके ही शरणमें क्यों नहीं आते, उच्यते-- सो बतलाते हैं- अव्यक्तं व्यक्तिमापन्न मन्यन्ते मामबुद्धयः । परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ २४॥ अव्यक्तम् अप्रकाशं व्यक्तिम् आपन्नं प्रकाशं मेरे अविनाशी निरतिशय परम भावको अर्थात् गतम् इदानीं मन्यन्ते मां नित्यग्रसिद्धम् ईश्वरम् परमात्मस्वरूपको न जाननेवाले बुद्धिरहित-विवेक- अपि सन्तम् अबुद्धयः अविवेकिनः परं भावं हीन मनुष्य मुझको, यद्यपि मैं नित्य-प्रसिद्ध सबका ईश्वर हूँ तो भी, ऐसा समझते हैं कि यह पहले परमात्मस्वरूपम् अजानन्तः अविवेकिनो मम प्रकट नहीं थे, अब प्रकट हुए हैं। अभिप्राय यह कि मेरे अव्ययं व्ययरहितम् अनुत्तमं निरतिशयं मदीयं वास्तविक प्रभावको न समझनेके कारण वे ऐसा भावम् अजानन्तो मन्यन्ते इत्यर्थः ॥ २४ ॥ मानते हैं ॥२४॥ । तदीयम् अज्ञानं किंनिमित्तम् इति उच्यते--- उनका वह अज्ञान' किस कारणसे है? सो बतलाते हैं- नाहं प्रकाशः सर्वस्य योगमायासमावृतः। मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ २५ ॥ न अहं प्रकाशः सर्वस्य लोकस्य केषांचिद् तीनों गुणोंके मिश्रणका नाम योग है और वही एव मद्भक्तानां प्रकाशः अहम् इति अभिप्रायः। माया है-उस योगमायाले आच्छादित हुआ मैं योगमायासमावृतो योगो गुणानां युक्तिः घटनं समस्त प्राणिसमुदायके लिये प्रकट नहीं रहता हूँ, अभिप्राय यह कि किन्हीं-किन्हीं भक्तोंके लिये ही सा एव माया योगमाया तया योगमायया मैं प्रकट होता हूँ। इसलिये यह मूढ़ जगत् समावृतः संच्छन्न इत्यर्थः । अत एव मूढो लोकः ! (प्राणिसमुदाय) मुझ जन्मरहित अविनाशी परमात्मा- अयं न अभिजानाति माम् अजम् अव्ययम् ॥ २५॥ को नहीं जानता ॥२५॥ यथा योगमायया समावृतं मां लोको न जिस योगमायासे छिपे हुए मुझ परमात्माको अभिजानाति, न असौ योगमाया मदीया संसार नहीं जानता, वह योगमाया, मेरी ही होनेके कारण मुझ मायापति ईश्वरके ज्ञानका प्रतिबन्ध सती मम ईश्वरस्य मायाविनो ज्ञानं प्रतिबध्नाति नहीं कर सकती, जैसे कि अन्य मायावी (वाजीगर) यथा अन्यस्य अपि मायाविनो माया ज्ञानं पुरुषोंकी माया भी उनके ज्ञानको ( आच्छादित तद्वत् । यत एवम् अत:- नहीं करती ) इसलिये----- ।