पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२१४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता ते किमर्थ भजन्ते, इति उच्यते- | वे किस लिये भजते हैं ? सो कहते हैं- जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । ते ब्रह्म तद्विदुः कृत्स्नमध्यात्म कर्म चाखिलम् ॥ २६ ॥ जरामरणमोक्षाय जरामरणमोक्षार्थ मां जो पुरुष जरा और मृत्युसे छटनेके लिये मुझ परमेश्वरम् आश्रित्य मत्समाहितचित्ताः सन्तो परमेश्वरका आश्रय लेकर अर्थात् मुझमें चित्तको यतन्ति प्रयतन्ते ये ते यद् ब्रह्म परं तद् विदुः उसको जानते हैं एवं समस्त समाहित करके प्रयत्न करते हैं, वे जो परब्रह्म है अध्यात्म अर्थात् कृत्स्नं समस्तम् अध्यात्म प्रत्यगात्मविषयं वस्तु । अन्तरात्मविषयक बस्तुको और समन्त कर्मको तद् विदुः, कर्म च अखिलं समस्तं विदुः ॥२९॥ भी जानते हैं ॥ २९ ॥ साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ ३० ॥ --साविभूताधिदैवम् अधिभूतं च अधिदैवं च (इसी प्रकार) जो मनुष्य मुझ परमेश्वरको अधिभूताधिदैव सह अधिभूताधिदैवेन साधि- साधिभूताधिदैव अर्थात् अधिभूत और अधिदैवके भूताधिदैवं च मां ये विदुः साधियज्ञं च सह अधि- सहित जानते हैं, एवं साधियज्ञ अर्थात् यज्ञेन साधियज्ञं ये विदुः प्रयाणकाले अपि च अधियज्ञके सहित भी जानते हैं वे निरुद्ध-चित्त मरणकाले अपि च मां ते विदुः युक्तचेतसः योगी लोग मरण-कालमें भी मुझे यथावत् समाहितचित्ता इति ॥३०॥ जानते हैं ॥३०॥ इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां भीष्म- पर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ॥७॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकर- भगवतः कृतौ श्रीभगवद्गीताभाष्ये ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ॥७॥