पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२२२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२०६ श्रीमद्भगवद्गीता तत्र एव च धारयन्- । उसी जगह ( प्राणोंको) स्थिर रखते हुए- ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥१३॥ ओम् इति एकाक्षरं ब्रह्म ब्रह्मणः अभिधानभूतम् । "ओम्' इस एक अक्षररूप ब्रह्मका अर्थात् ब्रह्मके ओंकारं व्याहरन् उच्चारयन् तदर्थभूतं माम् ईश्वरम् स्वरूपका लक्ष्य करानेवाले ओंकारका, उच्चारण अनुस्मरन् अनुचिन्तयन् यः प्रयाति म्रियते, करता हुआ और उसके अर्थरूप मुझ ईश्वरका चिन्तन करता हुआ जो पुरुष शरीरको छोड़कर जाता है अर्थात् मरता है, स त्यजन् परित्यजन् देहं शरीरम्, त्यजन् वह इस प्रकार शरीरको छोड़कर जानेवाला परम देहस् इति प्रयाणविशेषणार्थ देहत्यागेन प्रयाणम् गतिको पाता है। यहाँ 'त्यजन्देहम्' यह विशेषण आत्मनो न खरूपनाशेन इत्यर्थः । स एवं 'मरण' का लक्ष्य करानेके लिये है। अभिप्राय यह कि त्यजन् याति गच्छति परमां प्रकृष्टां गतिम् ॥१३॥ देहके त्यागसे ही आत्माका मरण है, खरूपके नाशसे नहीं !॥१३॥ तथा--- किं च-- अनन्यचेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥१४॥ अनन्यचेता न अन्यविषये चेतो यस्य सः अनन्यचित्तवाला अर्थात् जिसका चित्त अन्य अयम् अनन्यचेता योगी सततं सर्वदा यो मां किसी भी विषयका चिन्तन नहीं करता, ऐसा जो परमेश्वरं स्मरति नित्यशः । योगी सर्वदा निरन्तर प्रतिदिन मुझ परमेश्वरका स्मरण किया करता है। सततम् इति नैरन्तर्यम् उच्यते । नित्यश यहाँ 'सततम्' इस शब्दसे निरन्तरताका कथन इति दीर्घकालत्वम् उच्यते । न षण्मासं संवत्सरं है और 'नित्यशः' इस शब्दसे दीर्घकालका कथन वा किं तर्हि यावजी नैरन्तर्येण यो मां | है, अतः यह समझना चाहिये कि छः महीने या स्मरति इत्यर्थः। एक वर्ष ही नहीं किन्तु जीवनपर्यन्त जो निरन्तर मेरा स्मरण करता है। तस्य योगिनः अहं सुलभः सुखेन लभ्यः हे पार्थ ! उस नित्य-समाधिस्थ योगीके लिये मैं पार्थ नित्ययुक्तस्य सदा समाहितस्य योगिनः सुलभ हूँ । अर्थात् उसको मैं अनायास प्राप्त हो । जाता हूँ। जब कि यह बात है, इसलिये ( मनुष्य- यत एवम् अतः अनन्यचेताः सन् मयि सदा को ) अनन्य चित्तवाला होकर सदा ही मुझमें समाहितो भवेत् ॥१४॥ समाहितचित्त रहना चाहिये ॥ १४ ॥