पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२२९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय ८ २१३. अधिकतानां ज्ञानकर्मणो न जगतः सर्वस्य एव यहाँ जगत्-शब्दसे जो ज्ञानी और कर्मी उपर्युक्त एते गती संभवतः । शाश्वते नित्ये संसारस्य गतिके अधिकारी हैं उन्हींको समझना चाहिये, क्योंकि नित्यत्वाद् मते अभिप्रेते। सारे संसारके लिये यह गति सम्भव नहीं है । तत्र एकया शुक्लल्या याति अनावृत्तिम् अन्यथा उन दोनों मागों में से एक-शुकमार्गसे गया हुआ इतरया आवर्तते पुनः भूयः ॥ २६ ॥ तो फिर लौटता नहीं है और दूसरे मार्गसे गया हुआ लौट आता है ॥२६॥ नैते सृती पार्थ जानन्योगी मुह्यति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ २७ ॥ न एते यथोक्ते सृती मागौं पार्थ जानन् हे पार्थ ! इन उपर्युक्त दोनों मागोंको इस प्रकार संसाराय एका अन्या मोक्षाय च इति योगी जाननेवाला कि 'एक पुनर्जन्मरूप संसारको देनेवाला है और दूसरा मोक्षका कारण है कोई भी योगी न मुह्यति कश्चन कश्चिद् अपि ! तस्मात् सर्वेषु : मोहित नहीं होता । इसलिये हे अर्जुन ! तू सब कालेषु योगयुक्तः समाहितो भव अर्जुन ॥२७॥ समय योगयुक्त हो अर्थात् समाधिस्थ हो ॥ २७ ॥ न- शृणु योगस्य माहात्म्यम्--- योगका माहात्म्य सुन- वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् । अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाधम् ॥२८॥ वेदेषु सम्यग् अधीतेषु यज्ञेषु च साद्गुण्येन इनको जानकर अर्थात् इन सात प्रश्नोंके अनुष्ठितेषु तपःसु च सुतप्तेषु दानेषु च सम्यग निर्णयद्वारा कहे हुए रहस्यको यथार्थ समझकर दत्तेषु यद् एतेषु पुण्यफलं पुण्यस्य फलं पुण्यफलं भाँति पढ़े हुए वेद, श्रेष्ठ गुणोंसहित सम्पादन किये और उसका अनुष्ठान करके योगी पुरुष, भली- प्रदिष्टं शास्त्रेण अत्येति अतीत्य गच्छति तत् सर्व हुए यज्ञ, भली प्रकार किये हुए तप और यथार्थ फलजातम् इदं विदित्वा सप्तप्रश्ननिर्णयद्वारेण उक्तं पात्रको दिये हुए दान इन सबका शास्त्रोंने जो पुण्य- सम्यग् अवधार्य अनुष्ठाय योगी, परं प्रकृष्टम् फल बतलाया है उस सबको अतिक्रम कर जाता है ऐश्वरं स्थानम् उपैति प्रतिपद्यते, आद्यम् आदौ । और आदिमें होनेवाले सबके कारणरूप परम श्रेष्ठ भवं कारणं ब्रह्म इत्यर्थः ॥२८॥ ऐश्वर-पदको अर्थात् ब्रह्मको पा लेता है ॥२८॥ j इति श्रीमहाभारते शतसाहलयां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतारपनिषत्सु ब्रह्मविद्यायां योगशाख्ने श्रीकृष्णार्जुन- संवादे तारकब्रह्मयोगो नामाष्टमोऽध्यायः ॥ ८॥