पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२३२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता अव्ययं न अस्य फलतः कर्मवद् व्यथः यह ज्ञान अव्यय है अर्थात् कर्मोंकी भाँति अस्ति इति अव्ययम् अतः श्रद्धेयम् आत्म- | फलनाशके द्वारा इसका नाश नहीं होता । अतः यह आत्मज्ञान श्रद्धा करने योग्य है ॥२॥ ज्ञानम् ॥२॥ LEGO ये पुन:-- परंतप । परन्तु जो- अश्रद्दधानाः पुरुषा धर्मस्यास्य अप्राप्य मां निवर्तन्ते मृत्युसंसारवमनि ॥ ३ ॥ अश्रद्दधानाः श्रद्धाविरहिता आत्मज्ञानस्य इस आत्म-ज्ञानरूप धर्मकी श्रद्धासे रहित हैं, धर्मस्य अस्य स्वरूपे तत्फले च नास्तिकाः अर्थात् इसके स्वरूपमें और फलमें आस्तिक भावसे रहित हैं----नास्तिक हैं, वे असुरोंके सिद्धान्तोंका पापकारिणः असुराणाम् उपनिषदं देहमानात्म- अनुवर्तन करनेवाले देहमात्रको ही आत्मा समझने- दर्शनम् एव प्रतिपन्ना अमुतृपः पुरुषाः, परंतप वाले एवं पापकर्म करनेवाले इन्द्रियलोलुप मनुष्य, अप्राप्य मां परमेश्वरं मत्प्राप्तौ न एव आशङ्का हे परन्तप ! मुझ परमेश्वरको प्राप्त न होकर-मेरी इति मत्प्राप्तिमार्गसाधनभेदभक्तिमात्रम् अपि प्राप्तिकी तो उनके लिये आशंका भी नहीं हो सकती, मेरी प्राप्तिके मार्गकी साधनरूप भेदभक्तिको अप्राप्य इत्यर्थः । निवर्तन्ते निश्चयेन आवर्तन्ते । भी प्राप्त न होकर-निश्चय ही वूमते रहते हैं । क, मृत्युसंसारवमनि मृत्युयुक्तः संसारो कहाँ चूमते रहते हैं ? मृत्युयुक्त संसारके मार्ग में, मृत्युसंसारः तस्य वर्त्म नरकतिर्यमादिग्राप्ति- अर्थात् जो संसार मृत्युयुक्त है उस मृत्युसंसारके मार्गः तस्मिन् एव वर्तन्ते इत्यर्थः॥३॥ नरक और पशु-पक्षी आदि योनियोंकी प्राप्तिरूप • मार्गमें वे बारम्बार घूमते रहते हैं ॥ ३ ॥ स्तुत्या अर्जुनम् अभिमुखीकृत्य आह- इस प्रकार ज्ञानकी प्रशंसाद्वारा अर्जुनको सम्मुख करके कहते हैं- मया ततमिदं सर्वं जगदव्यक्तमूर्तिना। मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ ४ ॥ मया मम यः परो भावः तेन ततं व्याप्तं मुझ अव्यक्तखरूप परमात्माद्वारा अर्थात् मेरा जो सर्वम् इदं जगद् अव्यक्तमूर्तिना न व्यक्ता मूर्तिः | परमभाव है, जिसका स्वरूप प्रत्यक्ष नहीं है यानी स्वरूपं यस्य मम सः अहम् अव्यक्तमूर्तिः मन, बुद्धि और इन्द्रियोंका विषय नहीं है, ऐसे मुझ तेन मया अव्यक्तमूर्तिना कर्णगोचरखरूपेण | अव्यक्तमूर्तिद्वारा यह समस्त जगत् व्याप्त है- इत्यर्थः । परिपूर्ण है। तसिन् मयि अव्यक्तमूतौ स्थितानि उस अव्यक्तस्वरूप मुझ परमात्मामें ब्रह्मासे. मत्स्थानि सर्वभूतानि ब्रह्मादीनि स्तम्बपर्यन्तानि । लेकर स्तम्बपर्यन्त समस्त प्राणी स्थित हैं।