पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२३९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय ६ २२३ तेन केन केन प्रकारेण उपासते इति वे किस-किस प्रकारसे उपासना करते हैं। उच्यते- सो कहते हैं- ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥ ज्ञानयज्ञेन ज्ञानम् एव भगवद्विषयं यज्ञः तेन कुछ (ज्ञानीजन) दूसरी उपासनाओंको छोड़कर ज्ञानयज्ञेन यजन्तः पूजयन्तो माम् ईश्वरं च अपि भगवद्विषयक ज्ञानरूप यज्ञसे मेरा पूजन करते अन्ये अन्याम् उपासनां परित्यज्य उपासते । तत् हुए उपासना किया करते हैं अर्थात् परमब्रह्म च ज्ञानम् एकत्वेन एकम् एव परं ब्रह्म इति परमात्मा एक ही है, ऐसे एकत्वरूप परमार्थज्ञानसे परमार्थदर्शनेन यजन्त उपासते। पूजन करते हुए मेरी उपासना करते केचित् च पृथक्त्वेन आदित्यचन्द्रादिभेदेन और कोई-कोई पृथक् भावसे अर्थात् आदित्य, चन्द्रमा आदिके भेदसे इस प्रकार समझकर उपासना स एव भगवान् विष्णुः आदित्यादिरूपेण करते हैं कि वही भगवान् विष्णु, सूर्य आदिके रूपमें अवस्थित इति उपासते। स्थित हुए हैं। केचिद् बहुधा अवस्थितः स एव भगवान् तथा कितने ही भक्त ऐसा समझकर कि वही सर्वतोमुखो विश्वतोमुखो विश्वरूप इति तं सब ओर मुखवाले विश्वमूर्ति भगवान् अनेकरूपसे विश्वरूपं सर्वतोमुखं बहुधा बहुप्रकारेण स्थित हो रहे हैं। उन विश्वरूप विराट भगवान्- उपासते ॥१५॥ हीकी विविध प्रकारसे उपासना करते हैं ॥१५॥ । यदि बहुभिः प्रकारैः उपासते कथं त्वाम् । यदि भक्तलोग बहुत प्रकारसे उपासना करते हैं तो आपकी ही उपासना कैसे करते हैं ! इसपर एक उपासते इति अत आह- कहते हैं- 'अहं ऋतुरहं यज्ञः खधाहमहमौषधम् । मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥१६॥ अहं क्रतुः श्रौतकर्मभेदः अहम् एव अहं यज्ञः ऋतु-श्रौतयज्ञविशेष मैं हूँ और यज्ञ-स्मार्त- सातः । किं च खधा अन्नम् अहं पितृभ्यो यद् कर्मविशेष भी मैं ही हूँ। तथा जो पितरोंको दिया जाता है वह स्वधा नामक अन्न भी मैं ही हूँ। दीयते । अहम् औषधं सर्वप्राणिभिः यद् अद्यते | सब प्राणियोंसे जो खायी जाती है, उसका नाम तद् औषधशब्दवाच्यम् । औषध है, वह औषध भी मैं ही हूँ। अथवा स्वधाइति सर्वप्राणिसाधारणम् अन्नम् अथवा यो समझो कि सब प्राणियोंका साधारण औषधम् इति व्याध्युपशमार्थ भेषजम् । अन्न 'खधा' है और व्याधिका नाश करने के लिये काममें ली जानेवाली भेषज 'औषध' है।