पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२४२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२२६ श्रीमद्भगवद्गीता विद्या ऋग्यजुःसामविदो मां वखादिदेव- ऋक्, यजु और साम--इन तीनों वेदोंको जानने- रूपिणं सोमपाः सोमं पिबन्ति इति सोमपाः वाले, सोमरसका पान करनेवाले और पापरहित तेन एव सोमपानेन पूतपापा शुद्धकिल्बिषा, हुए अर्थात् सोमरसका पान करनेसे जिनके पाप यज्ञैः अग्निष्टोमादिभिः इष्ट्वा पूजयित्वा, रूपमें स्थित मुझ परमात्माका अग्निष्टोमादि यज्ञोंद्वारा | नष्ट हो गये हैं ऐसे सकाम पुरुष वसु आदि देवोंके स्वर्गतिं स्वर्गगमनं स्वर्गतिः तां प्रार्थयन्ते । ते पूजन करके स्वर्गप्राप्तिकी इच्छा करते हैं। वे अपने च पुण्यं पुण्यफलम् आसाद्य संप्राप्य सुरेन्द्रलोकं पुण्यके फलस्वरूप इन्द्र के स्थानको पाकर स्वर्गमें शतक्रतोः स्थानम् अश्नन्ति भुञ्जते दिव्यान् दिवि देवताओंके दिव्य भोगोंको भोगते हैं अर्थात् देवताओं- भवान् अप्राकृतान् देवभोगान् देवानां भोगाः | के जो स्वर्गमें होनेवाले अप्राकृत भोग हैं उनको भोगते हैं ॥२०॥ तान् ॥२०॥ ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति । एवं त्रैधर्म्यमनुप्रपन्ना गतागतं कामकामा लभन्ते ॥२१॥ ते तं भुक्त्वा वर्गलोकं विशालं विस्तीर्ण क्षीणे वे उस विशाल-विस्तृत स्वर्गलोकको भोग चुकनेपर ( उसकी प्राप्तिके कारणरूप) पुण्योंका पुण्ये मर्त्यलोकम् इमं विशन्ति आविशन्ति । क्षय हो जानेपर इस मृत्युलोकमें लौट आते हैं । एवं हि यथोक्तेन प्रकारेण त्रैधयं केवलं उपर्युक्त प्रकारसे केवल वैदिक कर्मोका आश्रय वैदिकं कर्म अनुग्रपन्ना गतागतं गतं च आगतं लेनेवाले कामकामी-विषयवासनायुक्त मनुष्य बारम्बार च गतागतं गमनागमनं कामकामाः कामान् आवागमनको ही प्राप्त होते रहते हैं अर्थात् जाते हैं और कामयन्ते इति कामकामा लभन्ते गतागतम् एव | लौट आते हैं इस प्रकार बरावर आवागमनको ही प्राप्त न तु स्वातन्त्र्यं क्वचिद् लभन्ते इत्यर्थः ॥२१॥ होते हैं, कहीं भी स्वतन्त्रता लाभ नहीं करते ॥२१॥ । पुनः निष्कामाः सम्यग्दर्शिनः- परन्तु जो निष्कामी-पूर्णज्ञानी हैं--- अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ २२ ॥ अनन्या अपृथग्भूताः परं देवं नारायणम् जो संन्यासी अनन्यभावसे युक्त हुए अर्थात् परमदेव आत्मत्वेन गताः सन्तः चिन्तयन्तो मां ये जनाः मुझ नारायणको आत्मरूपसे जानते हुए मेरा निरन्तर संन्यासिनः पर्युपासते, तेषां परमार्थदर्शिनां चिन्तन करते हुए मेरी श्रेष्ठ-निष्काम उपासना करते हैं, निरन्तर मुझमें ही स्थित उन परमार्थज्ञानियोंका नित्याभियुक्तानां सतताभियुक्तानां योगक्षेमं योगः योग-क्षेम मैं चलाता हूँ। अप्राप्त वस्तुकी प्राप्तिका अप्राप्तस्य प्रापणं क्षेमः तद्रक्षणं तद् उभयं नाम योग है और प्राप्त वस्तुकी रक्षाका नाम क्षेम है, वहामि प्रापयामि अहम् । उनके ये दोनों काम मैं स्वयं किया करता हूँ।