पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२४३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

anuman-mme शांकरभाष्य अध्याय ६ २२७ 'ज्ञानी तु आत्मा एव मे मतम् स च मम क्योंकि ज्ञानीको तो मैं अपना आत्मा ही मानता प्रिया यस्मात् तस्मात् ते मम आत्मभूता हूँ' और 'वह मेरा प्यारा है' इसलिये वे उपर्युक्त प्रियाः च इति भक्त मेरे आत्मारूप और प्रिय हैं। ननु अन्येषाम् अपि भक्तानां योगक्षेमं यूल-अन्य भक्तोंका योग-क्षेम भी तो भगवान् वहति एव भगवान् । ही चलाते हैं ? सत्यम् एवं वहति एव । किं तु अयं उ०-यह बात ठीक है, अवश्य भगवान् ही चलाते विशेषः अन्ये थे भक्ताः ते स्वात्मार्थ स्वयम् हैं; किन्तु उसमें यह भेद है कि जो दूसरे भक्त हैं वे स्वयं भी अपने लिये योगक्षेम-सम्बन्धी चेष्टा करते अपि योगक्षेमम् ईहन्ते अनन्यदर्शिनः तु न हैं, पर अनन्यदर्शी भक्त अपने लिये योगक्षेम-सम्बन्धी आत्मार्थ योगक्षेमम् ईहन्ते । न हि ते जीविते चेष्टा नहीं करते। क्योंकि वे जीने और मरनेमें भी मरणे वा आत्मनो गृधिं कुर्वन्ति केवलम् एव अपनी वासना नहीं रखते, केवल भगवान् ही उनके भगवच्छरणा ते । अतो भगवान् एव तेषां अबलम्बन रह जाते हैं । अतः उनका योग-क्षेम योगक्षेमं वहति इति ॥ २२ ॥ स्त्रयं भगवान् ही चलाते हैं ॥ २२ ॥ ननु अन्या अपि देवता त्वम् एव चेत् यदि कहो कि अन्य देव भी आप ही हैं, अतः तद्भक्ताः च त्वाम् एव यजन्ते सत्यम् एवम्- उनके भक्त भी आपहीका पूजन करते हैं तो यह बात ठीक है- येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः। तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ २३ ॥ ये अपि अन्यदेवताभक्ता अन्यासु देवतासु जो कोई अन्य देवोंके भक्त-अन्य देवताओं में भक्ता अन्यदेवताभक्ताः सन्तो यजन्ते भक्ति रखनेवाले, श्रद्धासे-आस्तिक-बुद्धिसे युक्त पूजयन्ते श्रद्धया आस्तिक्यबुद्धया अन्विता हुए ( उनका ) पूजन करते हैं, हे कुन्तीपुत्र ! वे अनुगता ते अपि माम् एव कौन्तेय यजन्ति भी मेरा ही पूजन करते हैं ( परन्तु ) अविधिपूर्वक अविधिपूर्वकम् अविधिः अज्ञानं तत्पूर्वकम् ( करते हैं ) । अविधि अज्ञानको कहते हैं, सो वे अज्ञानपूर्वकं यजन्ते इत्यर्थः ॥२३॥ अज्ञानपूर्वक मेरा पूजन करते हैं ॥ २३ ॥ कस्माद ते अविधिपूर्वकं यजन्ते इति उच्यते उनका पूजन करना अविधिपूर्वक कैसे है ? सो यसाद कहते हैं कि- अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ २४ ॥ .