पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२४४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२२८ श्रीमद्भगवद्गीता अहं हि सर्वयज्ञानां श्रोतानां स्मार्तानां च श्रौत और स्मार्त समस्त यज्ञोंका देवतारूपसे सर्वेषां यज्ञानां देवतात्मत्वेन भोक्ता च प्रभुः एव मैं ही भोक्ता हूँ और मैं ही खामी हूँ। मैं ही सब च । मत्स्वामिको हि यज्ञः 'अघियज्ञोऽहमेवात्र' । यज्ञोंका स्वामी हूँ यह बात 'अघियझोऽहमेवात्र' इति हि उक्तम् । तथा न तु माम् अभिजानन्ति | इस श्लोकमें भी कही गयी है । परन्तु वे अज्ञानी इस प्रकार यथार्थ तत्त्वसे मुझे नहीं जानते । अतः तत्त्वेन यथावत् । अतः च अविधिपूर्वकम् इष्ट्वा अविधिपूर्वक पूजन करके वे यज्ञके असली फलसे यागफलात् च्यवन्ति प्रच्यवन्ते ते ॥ २४ ॥ गिर जाते हैं अर्थात् उनका पतन हो जाता है ।। २४॥ भावि, कथम् -- ये अपि अन्यदेवताभक्तिमत्त्वेन अविधि- जो भक्त अन्य देवताओंको भक्तिके रूपमें पूर्वकं यजन्ते तेषाम् अपि यागफलम् अवश्यं ! अविधिपूर्वक भी मेरा पूजन करते हैं उनको भी यज्ञका फल अवश्य मिलता है। कैसे ? (सो कहा जाता है- यान्ति देवव्रता देवान्पितन्यान्ति पितृव्रताः । भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ २५॥ यान्ति गच्छन्ति देवव्रता देवेषु व्रतं नियमो जिनका नियम और भक्ति देवोंके लिये ही है भक्तिः च येषां ते देवव्रता देवान् यान्ति ! वे देव-उपासकगण देवोंको प्राप्त होते हैं। श्राद्ध पितॄन् अग्निष्वात्तादीन् यान्ति पितृव्रताः श्राद्धादि- आदि क्रियाके परायण हुए पितृभक्त अग्निष्वात्तादि क्रियापराः पितृभक्ताः । भूतानि विनायक- विनायक, पोडश मातृकागण और चतुर्भगिनी पितरोंको पाते हैं । भूतोंकी पूजा करनेवाले मागणचतुर्भगिन्यादीनि यान्ति भूतेज्या | आदि भूतगणोंको पाते हैं तथा मेरा पूजन करनेवाले भूतानां पूजकाः। यान्ति मद्याजिनो मद्यजन- वैष्णव भक्त अवश्यमेव मुझे ही पाते हैं । अभिप्राय शीला वैष्णवा माम् एव । समाने अपि आयासे यह कि समान परिश्रम होनेपर भी वे (अन्यदेवोपासक) माम् एव न भजन्ते अज्ञानात् । तेन ते अल्प- अज्ञानके कारण केवल मुझ परमेश्वरको ही नहीं फलभाजो भवन्ति इत्यर्थः ॥ २५ ॥ भजते, इसीसे वे अल्प फलके भागी होते हैं ॥२५॥ न केवलं मद्भक्तानाम् अनावृत्तिलक्षणम् मेरे भक्तोंको केवल अपुनरावृत्तिरूप अनन्त अनन्तफलं सुखाराधनः च अहं कथम् - फल मिलता है इतना ही नहीं, किन्तु मेरी आराधना भी सुखपूर्वक की जा सकती है। कैसे ? ( सो कहते हैं- पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहतमश्नामि प्रयतात्मनः ॥ २६॥