पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२४८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता कथम्- किस प्रकार ( भजन-सेवा करें ? सो कहा जाता है ) मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ३४ ॥ मयि मनो यस्य स त्वं मन्मना भव । तथा तू मन्मना--- [---मुझमें ही मनवाला हो। मद्भक्त- मद्भक्तो भव । मद्याजी मद्यजनशीलो भव । माम् | मेरा ही भक्त हो । मद्याजी-मेरा ही पूजन करने- एव च नमस्कुरु । माम् एव ईश्वरम् एष्यसि वाला हो और मुझे ही नमस्कार किया कर। इस प्रकार चित्तको मुझमें लगाकर मेरे परायण- आगमिष्यसि युक्त्वा समाधाय चित्तम् । एवम् शरण हुआ तू मुझ परमेश्वरको ही प्राप्त हो जायगा । आत्मानम् अहं हि सर्वेषां भूतानाम् आत्मा परा अभिप्राय यह कि मैं ही सब भूतोंका आत्मा और च गतिः परम् अयनम् , तं माम् एवंभूतम् | परम गति--परम स्थान हूँ, ऐसा जो मैं आत्मरूप हूँ एष्यसि इति अतीतेन पदेन संबन्धः । उसीको तू प्राप्त हो जायगा । इस प्रकार पहलेके 'माम्' मत्परायणः सन् इत्यर्थः ॥३४॥ शब्दसे 'आत्मानम्' शब्दका सम्बन्ध है ॥ ३४ ॥ इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां भीष्म- पर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः॥९॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः॥९॥