पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२४९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

दशमोऽध्यायः सप्तमे अध्याये भगवतः तत्त्वं विभूतयः च सातवें और नवें अध्यायमें भगवान्के तत्वका प्रकाशिता नवमे च । अथ इदानी येषु येषु और विभूतियोंका वर्णन किया गया । अत्र जिन- भावेषु चिन्त्यो भगवान् ते ते भावा वक्तव्याः। जिन भावों में भगवान् चिन्तन किये जाने योग्य हैं उन- उन भावोंका वर्णन किया जाना चाहिये । यद्यपि तत्त्वंच भगवतो वक्तव्यम् उक्तम् अपि दुर्विज्ञेय- भगवान्का तत्त्व पहले कहा गया है परन्तु दुर्विज्ञेय स्वाद् इति अतः। होनेके कारण फिर भी उसका वर्णन होना चाहिये, श्रीभगवानुवाच- इसलिये श्रीभगवान् बोले-- भूय एव महाबाहो शृणु मे परमं वचः । यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१॥ भूय एवं भूयः पुनः हे महाबाहो शृणु मे मदीयं' हे महाबाहो ! फिर भी तू मेरे परम उत्तम निरतिशय परमं प्रकृष्टं निरतिशयवस्तुनः प्रकाशकं वचो वस्तुको प्रकाशित करनेवाले वाक्य सुन, जो कि मैं वाक्यम्, यत् परमं ते तुभ्यं प्रीयमाणाय मद्वचनात् मेरे वचनोंको सुनकर तू अमृतपान करता हुआ- तुझ प्रसन्न होनेवाले के हितकी इच्छासे कहूँगा । प्रीयसे त्वम् अतीव अमृतम् इव पिबन् ततो सा अत्यन्त प्रसन्न होता है, इसीलिये मैं तुझसे यह वक्ष्यामि हितकाम्यया हितेच्छया ॥१॥ परम वाक्य कहने लगा हूँ॥१॥ किमर्थम् अहं वक्ष्यामि इति अत आह- । मैं (ऐसा ) किसलिये कहता हूँ ? सो बतलाते हैं- न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहमादिहि देवानां महर्षीणां च सर्वशः ॥ २॥ न में विदुः न जानन्ति सुरगणा ब्रह्मादयः। ब्रह्मादि देवता मेरे प्रभवको यानी अतिशय किं ते न विदुः मम प्रभवं प्रभावं प्रभुशक्त्यति- ' प्रभुत्व-शक्तिको अथवा प्रभव यानी मेरी उत्पत्तिको शयम्, अथवा प्रभवं प्रभवनम् उत्पत्तिम्। न ! नहीं जानते । और भृगु आदि महर्षि भी ( मेरे अपि महर्षयो भृग्वादयो विदुः। प्रभवको) नहीं जानते। कसान ते न विदुः इति उच्यते- वे किस कारणसे नहीं जानते ? सो कहते हैं- अहम् आदिः कारणं हि यसाद् देवानां महर्षीणां क्योंकि देवोंका और महर्षियोंका सब प्रकारसे च सर्वशः सर्वप्रकारैः ॥२॥ मैं ही आदि-मूल कारण हूँ॥२॥ . "