पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२५०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता तथा- यो मामजमनादि च बेत्ति लोकमहेश्वरम् । असंमूढः स मत्र्येषु सर्वपापैः प्रमुच्यते ॥ ३ ॥ यो माम् अजम् अनादि च यस्माद् अहम् आदिः क्योंकि मैं महर्षियोंका और देवोंका आदि- देवानां महर्षीणां च न मम अन्यः आदिः विद्यते कारण हूँ, मेरा आदि दूसरा कोई नहीं है, इसलिये मैं अजन्मा और अनादि हूँ ! अनादित्व ही जन्मरहित अतः अहम् अजः अनादिः च अनादित्वम् होने में कारण है । इस प्रकार जो मुझे जन्मरहित, अजत्वे हेतुः। तं माम् अजम् अनादि च यो वेत्ति अनादि और लोकोंका महान् ईश्वर अर्थात् अज्ञान विजानाति लोकमहेश्वरं लोकानां महान्तम् और उसके कार्यसे रहित ( जाग्रत्, स्वप्न, सुषुप्ति- ईश्वरं तुरीयम् अज्ञानतत्कार्यवर्जितम् असंमूढः इन तीनों अवस्थाओंसे अतीत ) चतुर्थ अवस्था- संमोहवर्जितः स मत्र्येषु मनुष्येषु सर्वपापैः युक्त जानता है, वह ( इस प्रकार जाननेवाला ) मनुष्योंमें ज्ञानी है अर्थात् मोहसे रहित श्रेष्ठ सवैः पापैः मतिपूर्वामतिपूर्वकृतैः प्रमुच्यते पुरुप है और वह जान-बूझकर किये हुए या बिना प्रमोक्ष्यते ॥३॥ जाने किये हुए सभी पापोंसे मुक्त हो जाता है ॥ ३ ॥ इतः च अहं महेश्वरो लोकानाम्- इसलिये भी मैं लोकोंका महान् ईश्वर हूँ- बुद्धिनिमसंमोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ ४ ॥ बुद्धिः अन्तःकरणस्य सूक्ष्माद्यर्थाववोधन- सूक्ष्म, सूक्ष्मतर आदि पदार्थोंको समझनेवाली सामर्थ्य तद्वन्तं बुद्धिमान् इति हि वदन्ति । अन्तःकरणकी ज्ञानशक्तिका नाम बुद्धि है । उससे युक्त मनुष्यको ही 'बुद्धिमान्' कहते हैं । ज्ञानम् आत्मादिपदार्थानाम् अवबोधः । ज्ञान-आत्मा आदि पदार्थोंका बोध, असंमोह- असंमोहः प्रत्युपपन्नेषु बोद्धव्येषु विवेकपूर्विका जाननेयोग्य पदार्थ प्राप्त होनेपर उनमें विवेकपूर्वक प्रवृत्ति, क्षमा--किसीके द्वारा अपनी निन्दा की जाने प्रवृत्तिः । क्षमा आक्रुष्टस्य ताडितस्य वा या ताड़ना दी जानेपर भी चित्त में विकार न होना, अविकृतचित्तता । सत्यं यथादृष्टस्य यथा- सत्य–देखने और सुननेसे जिस प्रकारका अपनेको श्रुतस्य च आत्मानुभवस्य परवुद्धिसंक्रान्तये अनुभव हुआ हो, उसको दूसरेकी बुद्धिमें पहुँचानेके एव उच्चार्यमाणा वाक् सत्यम् लिये उसी प्रकार कही जानेवाली वाणी, 'सत्य' उच्यते । दमो बाह्येन्द्रियोपशमः । शमः कहलाती है, दमबाह्य इन्द्रियोंको वशमें कर लेना, शम-अन्तःकरणकी उपरति, सुख-आह्लाद, दुःख-- अन्तःकरणस्य । सुखम् आह्लादः । दुःखं सन्ताप, भव-उत्पत्ति, अभाव--उत्पत्तिके विपरीत संतापः । भव उद्भवः । अभावः तद्विपर्ययः । ( विनाश ) तथा भय-त्रास और अभय-उसके भयं च त्रासः, अभयम् एव च तद्विपरीतम् ॥ ४ ॥ विपरीत जो निर्भयता है वह भी ॥ ४ ॥ तथा