पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२५१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय १०


V.

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः । भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ।। ५ ॥ अहिंसा अपीडा प्राणिनाम् । समता अहिंसा-प्राणियोंको किसी प्रकार पीड़ा न समचित्तता । तुष्टिः संतोषः पर्याप्तवुद्धिः मिले उसीको यथेष्ट समझना, तप-३ पहुँचाना,समता-चित्तका समभाव, सन्तोष-जो कुछ -इन्द्रियसंयम- लाभेषु । तप इन्द्रियसंयमपूर्वकं शरीरपीडनम् । पूर्वक शरीरको सुखाना, दान-अपनी शक्तिके दानं यथाशक्ति संविभागः ! यशो धर्मनिमित्ता अनुसार धनका विभाग करना (दूसरोंको बाँटना), 1-धर्मके निमित्तसे होनेवाली कीर्ति, अपयश- कीर्तिः । अयशः तु अधर्मनिमित्ता अकीर्तिः । अधर्मके निमित्तसे होनेवाली अपकीर्ति । भवन्ति भावा यथोक्ता बुद्धचादयो भूतानां इस प्रकार जो प्राणियोंके अपने-अपने कर्मोंके प्राणिनां मत्त एव ईश्वरात् पृथग्विधा नानाविधाः अनुसार होनेवाले बुद्धि आदि नाना प्रकारके भाव खकर्मानुरूपेण ॥५॥ हैं, वे सब मुझ ईश्वरसे ही होते हैं ॥५॥ यश- किं च- महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा। मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ ६॥ महर्षयः सप्त भृग्वादयः पूर्वे अतीतकाल- भृगु आदि सप्त महर्षि और पहले होनेवाले चार संबन्धिनः चत्वारो मनवः तथा सावर्णा इति मनु जिनका अतीतं कालसे सम्बन्ध है और जो 'सावर्ण' इस नामसे पुराणों में प्रसिद्ध हैं, ये सभी प्रसिद्धाः। ते च मद्भावा मद्तभावना वैष्णवेन मुझमें भावनावाले-ईश्वरीय सामर्थ्यसे युक्त और मेरे सामयन उपेता मानसा मनसा एव उत्पादिता द्वारा मनसे उत्पन्न किये हुए हैं, जिन मनु और मया जाता उत्पन्ना येषां मनूनां महर्षीणां च महर्षियोंकी रची हुई ये चर और अचररूप सब सृष्टिः लोके इमाः स्थावरजङ्गमाः प्रजाः ॥६॥ प्रजाएँ लोकमें प्रसिद्ध हैं ॥६॥ एतां विभूति योगं च मम यो वेत्ति तत्त्वतः । सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ ७ ॥ एतां यथोक्तां विभूति विस्तारंयोगं च युक्ति च । मेरी इस उपर्युक्त विभूतिको अर्थात् विस्तारको और आत्मनो घटनम् अथवा योगैश्वर्यसामर्थ्य योग-युक्तिको अर्थात् अपनी मायिक घटनाको,अथवा सर्वज्ञत्वं योगजं योग उच्यते । मम मदीयं यो योगसे उत्पन्न हुई सर्वज्ञतारूप सामर्थ्यको जो कि योग- वेति तत्त्वतः तत्वेन यथावद् इति एतन् । शब्दसे कही जाती है,जो तत्त्वसे-~-यथार्थ जानता है, १ भृगु, मरीचि, अत्रि, पुलस्त्य, पुलह, ऋतु और वसिष्ठ-ये सात महर्षि हैं। २ मनु १४ हैं पर चार मनु सावर्ण नामसे प्रसिद्ध हैं-सावर्णि, धर्मसावर्णि, दक्षसावर्णि और सावर्ण । i ..