पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२५५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय १० सतः त्वं देवादीनाम् आदिः अतः-- क्योंकि आप देवादिके आदिकारण हैं इसलिये- स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम । भूतभावन भूतेश देवदेव जगत्पते ॥ १५ ॥ खयम् एव आत्मना आत्मानं वेत्थ त्वं निरति- हे पुरुषोत्तम ! हे भूतप्राणियोंको उत्पन्न करने- शयज्ञानेश्वर्यबलादिशक्तिमन्तम् ईश्वरं वाले भूतभावन! हे भूतेश-भूतोंके ईश्वर ! हे देवोंके पुरुषोत्तम । भूतानि भावयति इति भूतभावनो देव । हे जगत्पते ! आप स्वयं ही अपनेद्वारा अपने आप- हे भूतभावन भूतेश भूतानाम् ईश, हे देवदेव को अर्थात् निरतिशय ज्ञान, ऐश्वर्य, सामर्थ्य आदि शक्तियोंसे युक्त ईश्वरको जानते हैं ॥१५॥ जगत्पते ॥१५॥ वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः । याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १६ ॥ वक्तुं कथयितुम् अर्हसि अशेषेण दिव्या हि अपनी दिव्य विभूतियोंका पूर्णतया वर्णन करनेमें (आप ही) समर्थ हैं-आपकी जो विभूतियाँ आत्मविभूतय आत्मनो विभूतयो याः ता वक्तुम् हैं, जिन विभूतियोंसे अर्थात् अपने माहात्म्यके अर्हसि यामिः विभूतिभिः आत्मनो माहात्म्य- विस्तारसे आप इन सारे लोकोंको व्याप्त करके स्थित हो रहे हैं, उन्हें कहनेमें आप ही समर्थ विस्तरैः इमान् लोकान् त्वं व्याप्य तिष्ठसि ॥१६॥ हैं ॥१६॥ कथं विद्यामहं योगिस्त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १७ ॥ कथं विद्यां विजानीयास् अहं हे योगिन् त्वां हे योगिन् ! आपका सदा चिन्तन करता हुआ सदा परिचिन्तयन् । केषु केषु च भावेषु वस्तुषु मैं आपको किस प्रकार जानें ? हे भगवन् ! आप किन-किन भावोंमें अर्थात् वस्तुओंमें मेरेद्वारा चिन्त्यः असि ध्येयः असि भगवन् मया ॥१७॥ चिन्तन किये जानेयोग्य हैं ॥१७॥ विस्तरेणात्मनो योगं विभूतिं च जनार्दन । भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ १८ ॥ विस्तरेण आत्मनो योगं योगेश्वर्यशक्ति- हे जनार्दन ! अपने योगको-अपनी योगैश्वर्य- विशेषं विभूतिं च विस्तरं ध्येयपदार्थानां हे रूप विशेष शक्तिको और विभूतिको यानी चिन्तन जनार्दन । करनेयोग्य पदार्थोके विस्तारको, विस्तारपूर्वक कहिये।