पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२५७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय १० तदशक्तेन च उत्तरेषु भावेधु चिन्त्यः, अहं परन्तु जो ऐसा ध्यान करने में असमर्थ हों उन्हें आगे कहे हुए भावों में मेरा चिन्तन करना चाहिये, चिन्तयितुं शक्यो यस्माद् अहम् एव आदिः अर्थात् उनके द्वारा ( इन अगले भावोंमें ) मेरा चिन्तन भूतानां कारणं तथा मध्यं च स्थितिः अन्तः किया जा सकता है, क्योंकि मैं ही सब भूतोंका आदि, मध्य और अन्त हूँ अर्थात् उनकी उत्पत्ति, प्रलयः च ॥२०॥ स्थिति और प्रलयरूप मैं ही हूँ ॥२०॥ एवं च ध्येयः अहम् -- तथा इस प्रकार भी मेरा ध्यान किया जा सकता है- आदित्यानामहं विष्णुज्योतिषां रविरंशुमान् । मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥२१॥ आदित्यानां द्वादशानां विष्णुः नाम आदित्यः द्वादश आदित्योंमें मैं विष्णु नामक आदित्य अहम्, ज्योतिषां रविः प्रकाशयितृणाम् अंशुमान् हूँ। प्रकाश करनेवाली ज्योतियोंमें मैं किरणों- रश्मिमान् मरीचिः नाम मरुतां मरुद्देवताभेदानाम् में मरीचि नामक देवता हूँ और नक्षत्रों मैं शशि- वाला सूर्य हूँ! वायु-सम्बन्धी देवताओंके भेदोंमें अस्मि नक्षत्राणाम् अहं शशी चन्द्रमाः ॥२१॥ चन्द्रमा हूँ ॥२१॥ वेदानां सामवेदोऽस्मि देवानामस्मि वासवः । इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ २२ ॥ वेदानां मध्ये सामवेदः अस्मि, देवानां रुद्रादि- मैं वेदोंमें सामवेद हूँ, रुद्र, आदित्य आदि देवोंमें त्यादीनां वासव इन्द्रः अस्मि, इन्द्रियाणाम् इन्द्र हूँ और चक्षु आदि एकादश इन्द्रियोंमें संकल्प- एकादशानां चक्षुरादीनां मनः च अस्मि | विकल्पात्मक मन हूँ। सब प्राणियोंमें (मैं ) चेतना संकल्पविकल्पात्मकं मनः च अस्मि । भूतानाम् हूँ । कार्य-करणके समुदायरूप शरीरमें सदा अस्मि चेतना, कार्यकरणसंधाते नित्याभिव्यक्ता प्रकाशित रहनेवाली जो बुद्धि-वृत्ति है, उसका नाम बुद्धिवृत्तिः चेतना ॥२२॥ चेतना है ॥२२॥ रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् । वसूनां पावकश्वास्मि मेरुः शिखरिणामहम् ॥ २३ ॥ रुद्राणाम् एकादशानां शंकरः च अस्मि ।। एकादश रुद्रोंमें मैं शंकर हूँ । यक्ष और वित्तेशः कुबेरो यक्षरक्षसां यक्षाणां रक्षसां च । राक्षसोंमें मैं धनेश्वर कुबेर हूँ। आठ वसुओंमें मैं वसूनाम् अष्टानों पावकः च अस्मि अग्निः मेरुः पावक-अग्नि हूँ। शिखरवालोंमें (पर्वतोंमें ) मैं शिखरिणां शिखरवताम् अहम् ॥ २३ ॥ सुमेरु-पर्वत हूँ ॥२३॥ !