पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२५८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ २४ ॥ पुरोधसां राजपुरोहितानां मुख्यं प्रधानं मां हे पार्थ ! पुरोहितोंमें यानी राजपुरोहितोंमें तू विद्धि जानीहि हे पार्थ बृहस्पतिम् । स हि इन्द्रस्य मुझे प्रधान पुरोहित बृहस्पति समझ, क्योंकि वे ही इति मुख्यः स्यात् पुरोधाः। सेनानीनां इन्द्र के मुख्य पुरोहित हैं । सेनापतियों में मैं देवोंका सेनापतीनाम् अहं स्कन्दो देवसेनापतिः । सरसां यानि देवखातानि सरांसि तेषां सरसां सागरः सेनापति कार्तिकेय हूँ तथा सरोवरोंमें अर्थात् जो अस्मि भवामि ॥२४॥ देव-निर्मित सरोवर हैं उनमें समुद्र हूँ ॥२४॥ महर्षीणां भृगुरहं गिरामस्स्येकमक्षरम् । यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ २५ ॥ महर्षीणां भृगुः अहम् ,गिरांवाचां पदलक्षणानाम् । महर्षियोंमें मैं भृगु हूँ, वाणीसम्बन्धी भेदोंमें---- पदात्मक वाक्योंमें एक अक्षर-ओंकार हूँ, यज्ञोंमें एकम् अक्षरम् ओंकारः अस्मि । यज्ञानां जपयज्ञः | जपयज्ञ हूँ और स्थावरोंमें अर्थात् अचल पदार्थों में अस्मि, स्थावराणां स्थितिमा हिमालयः ॥२५॥ हिमालय नामक पर्वत हूँ ॥ २५ ॥ अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः । गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ २६ ॥ अश्वत्थः सर्ववृक्षाणाम् , देवर्षीणां च नारदो ! समस्त वृक्षोंमें पीपलका वृक्ष और देवर्षियोंमें देवा एव सन्त ऋषित्वं प्राप्ता मन्त्रदर्शित्वात् । अर्थात् जो देव होकर मन्त्रोंके द्रष्टा होनेके कारण ते देवर्षयः तेषां नारदः अस्मि । गन्धर्वाणां ऋषिभावको प्राप्त हुए हैं, उनमें मैं नारद हूँ। चित्ररथो नाम गन्धर्वः अस्मि । सिद्धानां ! गन्धों में मैं चित्ररथ नामक गन्धर्व हूँ, सिद्धोंमें जन्मना एव धर्मज्ञानवैराग्यैश्वर्यातिशयं अर्थात् जन्मसे ही अतिशय धर्म, ज्ञान, वैराग्य और प्राप्तानां कपिलो मुनिः ॥ २६॥ | ऐश्वर्यको प्राप्त हुए पुरुषोंमें मैं कपिलमुनि हूँ॥२६॥ उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ २७ उच्चैःश्रवसम् अश्वानाम् उच्चैःश्रवा नाम अश्वः घोड़ोंमें, जो अमृतप्राप्तिके निमित्त किये हुए तं मां विद्धि जानीहि अमृतोद्भवम् अमृतनिमित्त- समुद्रमन्थनसे उत्पन्न उच्चैःश्रवा नामक घोड़ा है, मथनोद्भवम् । ऐरावतम् इरावत्या अपत्यं : उसको तू मेरा स्वरूप समझ । गजेन्द्रोंमें-मुख्य गजेन्द्राणां हस्तीश्वराणां तं मां विद्धि इति हाथियोंमें-इरावतीका पुत्र जो ऐरावत नामक अनुवर्तते । नराणां मनुष्याणां च नराधिपं हाथी है उसको तू मेरा स्वरूप जान और मनुष्योंमें राजानं मां विद्धि जानीहि ॥ २७॥ मुझे तू राजा समझ ॥२७॥