पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२५९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय १० urwww.rink आयुधानामहं वनं घेनूनामस्मि कामधुक् । प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि बासुकिः ॥२८॥ आयुधानाम् अहं वऊं दधीच्यस्थिसंभव शस्त्रोंमें मैं दधीचि ऋषिकी अस्थियोंसे बना हुआ धेनूनां दोग्ध्रीणाम् अस्मि कानधुक्. वसिष्ठस्य बन हूँ। दूध देनेवाली गौओंमें कामधेनु- सर्वकामानां दोग्धी सामान्या वा कामधुक । वशिष्ठको सब कामनारूप दूध देनेवाली अथवा सामान्य भावसे जो भी कामधेनु है वह मैं हूँ। प्रजाको प्रजनः प्रजनयिता अस्मि कन्दर्पः कामा, सणां उत्पन्न करनेवाला कामदेव मैं हूँ और लोंमें अर्थात् सर्पभेदानाम् अस्मि वासुकिः सर्पराजः ॥ २८॥ सपोंके नाना भेदोंमें सर्पराज वासुकि मैं हूँ ॥२८॥

-

अनन्तश्चास्मि नागानां वरुणो यादसामहम् । पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ २६ ॥ अनन्तः च अस्मि नागानां नागविशेषाणां नागोंके नाना भेदों में मैं अनन्त हूँ अर्थात् नागराज नागराजः च असि! वरुणो यादसाम् अहम् : शेष हूँ और जलसम्बन्धी देवोंमें उनका राजा बरुण अब्देवतानां राजा अहम् । पितृणाम् अर्थमा नाम : मैं हूँ। मैं पितरोंमें अर्थमा नामक पिराज हूँ और पितराज च अस्मि, यमः संयमतां संयमनं कुर्वताम् अहम् ॥ २९॥ शासन करनेवालोंमें यमराज हूँ ॥२९॥ प्रह्लादश्वास्मि दैत्यानां कालः कलयतामहम् । मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ ३० ॥ प्रह्लादो नाम च अस्मि दैत्यानां दितिवंश्यानाम्, दैत्योंमें अर्थात् दितिके वंशजोंमें मैं प्रह्लाद नामक कालः कलयतां कलनं गणनं कुर्वताम् अहम् , मृगाणों दैत्य हूँ और कलना-गणना करनेवालोंमें मैं काल च मृगेन्द्र सिंहो व्याघ्रो वा अहम् , वैनतेयः च हूँ । पशुओंमें पशुओंका राजा सिंह या ब्यान और गरुत्मान् विनतासुतः पक्षिणां पतत्रिणाम् ॥३०॥ । पक्षियोंमें विनता-पुत्र-गरुड हूँ ॥ ३० ॥ पवनः पवतामस्मि रामः शस्त्रभृतामहम् । झषाणां मकरश्वास्मि स्रोतसामस्मि जाह्नवी ॥ ३१॥ पवनो वायुः पवता पावयितृणाम् अस्मि, रामः पवित्र करनेवालोंमें वायु और शस्त्रधारियोंमें शअभृताम् अहं शस्त्राणां धारयितृणां दाशरथी दशरथपुत्र राम मैं हूँ, मछली आदि जलचर प्राणियों- रामः अहम् । झषाणां मत्स्यादीनां मकरो नाम नामक जलचरोंकी जातिविशेष जातिविशेषः अहं स्रोतसां सवन्तीनाम् अस्मि । मैं हूँ, स्रोतोंमें-नदियोंमें मैं . जाह्नवी- जाह्नवी गङ्गा ॥३१॥ गङ्गा हूँ॥३१॥ में मकर