पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२६०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन । अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ ३२ ॥ सृष्टीनाम् आदिः अन्तः च मध्यं च एव अहम् हे अर्जुन ! सृष्टियोंका आदि, अन्त और मध्य उत्पत्तिस्थितिलया अहम् अर्जुन । भूतानां अर्थात् उत्पत्ति, स्थिति और प्रलय मैं हूँ। आरम्भमें तो भगवान्ने अपनेको केवल चेतनाधिष्ठित प्राणियों- जीवाधिष्ठितानाम् एव आदिः अन्तः च इत्यादि का ही आदि, मध्य और अन्त बतलाया है परन्तु उक्तम् उपक्रमे, इह तु सर्वस्य एव सर्गमात्रस्य । यहाँ समस्त जगत्मात्रका आदि, मध्य और अन्त इति विशेषः। बतलाते हैं, यह विशेषता है। अध्यात्मविद्या विद्यानां मोक्षार्थत्वात् प्रधानम् समस्त विद्याओंमें जो कि मोक्ष देनेवाली | होनेके कारण प्रधान है, वह अध्यात्मविद्या मैं हूँ। अस्मि । वादः अर्थनिर्णयहेतुत्वात् प्रवदतां शंका-समाधान करनेके समय बोले जानेवाले प्रधानम् अतः सः अहम् अस्मि । प्रवक्तद्वारेण वाक्योंमें जो अर्थनिर्णयका हेतु होनेसे प्रधान है वह वाद नामक वाक्य मैं हूँ। यहाँ 'प्रवदताम्' वदनभेदानां एव वादजल्पवितण्डानाम् इह इस पदसे वक्ताद्वारा बोले जानेवाले वाद, जल्प और वितण्डा---इन तीन प्रकारके वचन-भेदोंका ग्रहणं प्रवदताम् इति ॥ ३२॥ ही ग्रहण है (बोलनेवालोंका नहीं) ॥ ३२ ।। अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च । अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥ ३३ ॥ अक्षराणां वर्णानाम् अकारो वर्णः अस्मि द्वन्द्वः अक्षरों में वर्गों में अकार--'अ' वर्ण मैं हूँ। समास- समासः असि सामासिकस्य समाससमूहस्य । । समूहमें द्वन्द्वनामक समास मैं हूँ। तथा मैंही अविनाशी किच अहम् एव अक्षयः अक्षीणः कालः प्रसिद्धः | काल-जो क्षण-धड़ी आदि नामोंसे प्रसिद्ध है वह क्षणाद्याख्यः, अथवा परमेश्वरः कालस्य अपि समय,अथवा कालका भी काल परमेश्वर हूँ। और मैं ही कालः अस्मि, धाता अहं कर्मफलस्य विधाता विधाता--सब जगत्के कर्मफलका विधान करनेवाला सर्वजगतो विश्वतोमुखः सर्वतोमुखः ॥ ३३॥ तथा सब ओर मुखवाला परमात्मा हूँ॥ ३३ ॥ मृत्युः सर्वहरश्चाहमुद्वश्च भविष्यताम् । कीतिःश्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ ३४ ॥