पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२६१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय १० मृत्युः द्विविधो धनादिहर: प्राणहरः च धनादिका नाश करनेवाला और प्राणों का नाश करनेवाला ऐसे दो प्रकारका मृत्यु 'सर्वहर' सर्वहर उच्यते सः अहम् इत्यर्थः । अथवा पर कहलाता है, वह सहर मृत्यु मैं हूँ। अथवा परम ईश्वर प्रलयकालमें सत्रका नाश करनेवाला होनेसे ईश्वरः प्रलये सर्वहरणात् सर्वहरः सः अहम् । सर्वहर है, वह मैं हूँ। उद्भव उत्कर्षः अभ्युदयः तत्प्राप्तिहेतुः च भविश्यत्में जिनका कल्याण होनेवाला है अर्थात् अहम् , केषां भविष्यतां भाविकल्याणानाम् जो उत्कर्षता प्राप्तिके योग्य हैं उनका उद्भव उत्कर्षप्राप्तियोग्यानाम् इत्यर्थः। अर्थात् उत्कर्ष-उन्नतिकी प्राप्तिका कारण मैं हूँ। कीर्तिः श्रीः वाक् च नारीणां स्मृतिः मेधा धृतिः स्त्रियोंमें जो कीर्ति, श्री, वाणी, स्मृति, बुद्धि, धृति क्षमा इति एता उत्तमाः स्त्रीणाम् अहम् अस्मि, और क्षमा ये उत्तम स्त्रियाँ हैं, जिनके आभासमात्र यासाम् आभासमात्रसंबन्धेन अपि लोकः सम्बन्धसे भी लोग अपनेको कृतार्थ मानते हैं, कृतार्थम् आत्मानं मन्यते ॥३४॥ वे मैं हूँ ॥३४॥ बृहत्साम तथा साम्नां गायत्री छन्दसामहम् । मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः॥ ३५॥ बृहत्साम तथा साम्नां प्रधानम् अस्मि । गायत्री तथा सामवेदके प्रकरणों में जो बृहत्साम नामक प्रधान प्रकरण है, वह मैं हूँ। छन्दोंमें मैं गायत्री छन्दसाम् अहं गायत्र्यादिछन्दोविशिष्टानाम् छन्द हूँ अर्थात् जो गायत्री आदि छन्दोबद्ध ऋचां गायत्री ऋग् अहम् इत्यर्थः । मासानां मार्ग- ऋचाएँ हैं उनमें गायत्री नामक ऋचा मैं हूँ। महीनोंमें मार्गशीर्ष नामक महीना और ऋतुओंमें शीर्षः अहम् ऋतूनां कुसुमाकरो वसन्तः ॥३५॥ वसन्त ऋतु मैं हूँ ॥३५॥ धूतं छलयतामस्मि तेजस्तेजस्विनामहम् । जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ ३६॥ धूतम् अक्षदेवनादिलक्षणं छलयतां छलस्य छल करनेवालोंमें जो पासोंसे खेलना आदि द्यूत है कर्तृणाम् अस्मि, तेजः तेजस्विनाम् अहम् , जयः वह मैं हूँ। तेजस्वियोंका मैं तेज हूँ। जीतनेवालोंका मैं विजय हूँ। निश्चय करनेवालोंका निश्चय (अथवा उद्यम- अस्मि जेतृणाम् , व्यवसायः अस्मि व्यवसायिनाम्, शीलोंका उद्यम) हूँ और सत्त्वयुक्त पुरुषोंका अर्थात् सत्त्वं सत्त्ववतां साचिकानाम् अहम् ॥३६॥ सात्त्विक पुरुषोंका मैं सत्त्वगुण हूँ ॥३६॥