पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२६२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः । मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ ३७॥ वृष्णीनां वासुदेवः अस्मि अयम् एव अहं त्वत्- | वृष्णिवंशियोंमें यह तुम्हारा सखा वासुदेव मैं सखा, पाण्डवानां धनंजयः त्वम् एव, मुनीनां | हूँ। पाण्डवोंमें धनंजय अर्थात् न ही मैं हूँ। मुनियोंमें मननशीलानां सर्वपदार्थज्ञानिनाम् अपि अहं | अर्थात् मनन करनेवालोंमें और सत्र पदार्थोंको व्यासः, कवीनां क्रान्तदर्शिनाम् उशना कविः जाननेवालोंमें भी मैं व्यास हूँ । ऋवियोंमें अर्थात् अस्मि ॥३७॥ त्रिकालदर्शियोंमें मैं शुक्राचार्य हूँ ॥३७॥ दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ ३८ ॥ दण्डो दमयतां दमयितृणाम् अस्मि अदान्तानां दमन करनेवालोंका दण्ड अर्थात् उन्मार्गमें दमकारणम्, नीतिः अस्मि जिगीषतां जेतुम् चलनेवालोंको दमन करनेको शक्ति मैं हूँ। विजय | चाहनेवालोंका न्याय मैं हूँ । गुप्त रखने योग्य इच्छताम् , मौनं च एव अस्मि गुयानां गोप्यानाम्, भावोंमें मौन मैं हूँ । ज्ञानवानोंका ज्ञानं ज्ञानवताम् अहम् ॥३८॥ मैं हूँ ॥३.८॥ ज्ञान यच्चापि सर्वभूतानां बीजं तदहमर्जुन । न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ ३६॥ यत् च अपि सर्वभूतानां बीजं प्ररोहकारणं! हे अर्जुन ! सर्वभूतोंका जो बीज अर्थात् तद् अहम् अर्जुन। उत्पत्तिका कारण है, वह मैं हूँ। प्रकरणोपसंहारार्थं विभूतिसंक्षेपम् आह- प्रकरणका उपसंहार करनेके लिये समस्त | विभूतियोंका सार कहते हैं- न तद् अस्ति भूतं चराचरं चरम् अचरं वा ऐसा वह चर या अचर कोई भी भूत-प्राणी मयां बिना यत् स्यात् भवेद् मया अपकृष्ट नहीं है जो मेरे बिना हो। क्योंकि जो मुझसे परित्यक्तं निरात्मकं शून्यं हि तत् स्याद् अतो रहित होगा वह सत्तारहित-शून्य होगा, अतः यह मदात्मकं सर्वम् इत्यर्थः ॥३९॥ सिद्ध हुआ कि सब कुछ मेरा ही खरूप है ॥३९॥ नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप । एष तूद्देशतः प्रोक्तो विभूतेविस्तरो मया ॥ ४० ॥