पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२६३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय १० २४७ न अन्तः अस्ति मम दिव्यानां विभूतीनां हे परन्तप ! मेरी दिव्य विभूतियोंका अर्थात् विस्तराणा परंतप । न हि ईश्वरस्य सर्वात्मनो विरकी दिव्य विभूतियाँ इतनी ही हैं इस प्रकार विस्तारका अन्त नहीं है। क्योंकि सर्वात्मरूप दिव्यानां विभूतीनाम् इयत्ता शक्या वक्तुं ज्ञातुं किसीके द्वारा भी जाना या कहा नहीं जा सकता। यह तो अपनी विभूतियों का विस्तार मेरेद्वारा वा केनचित् । एष तु उद्देशत एकदेशेन प्रोत्तो संक्षेपसे अर्थात् एक अंशसे ही कहा गया विभूतेः विस्तरो मया ॥४०॥ यद्यद्विभूतिमत्तत्त्वं श्रीमदृर्जितमय वा। तत्तदेवावगच्छ त्वं मम तेजोऽशसंभवम् ।। ४१ ॥ यद् यद् लोके विभूतिमद् विभूतियुक्तं सत्वं संसारमें जो-जो भी पदार्थ विभूतिमान्-विभूति- वस्तु श्रीमद् ऊर्जितम् एव वा श्री लक्ष्मीः तया युक्त हैं तथा श्रीमान् और अर्जित ( शक्तिमान् ) सहितम् उत्साहोपेतं वा । तत् तद् एव अवगच्छ अर्थात् श्री लक्ष्मी, उससे युक्त और उत्साहयुक्त हैं उन-उनको तू मुझ ईश्वरके तेजोमय अंशसे उत्पन्न वं जानीहि मम ईश्वरस्य तेजोऽशसंभवं तेजसः । हुए ही जान! अर्थात् मेरे तेजका एक अंश- अंश एकदेशः संभवो यस्य तत् तेजोऽशसंभवम् जिनकी उत्पत्तिका कारण है, इन सब वस्तुओंको इति अवगच्छ त्वम् ॥४॥ ऐसी जान ॥४१॥ 7-भागही अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ ४२ ॥ अथवा बहुना एतेन एवमादिना किं ज्ञातेन अथवा हे अर्जुन ! इस उपर्युक्त प्रकारसे तव अर्जुन स्यात् सावशेषेण । अशेषतः त्वम् इमम् । तेश क्या ( प्रयोजन सिद्ध ) होगा, (तू तो बस, यह वर्णन किये हुए अधूरे विभूति-विस्तारके जाननेसे उच्यमानम् अर्थ शृणु। सम्पूर्णतासे कहा जानेवाला अभिप्राय ही सुन ले- विष्टभ्य विशेषतः स्तम्भनं दृढं कृत्वा इदं मैं एक अंशसे अर्थात् सर्व भूतोंका आत्मरूप जो कृत्स्नं जगद् एकांशेन एकावयवन एकपादेन मेरा एक अवयव है उससे, इस सारे जगत्को विशेष- सर्वभूतस्वरूपेण इति एतत्, तथा च मन्त्र- रूपसे दृढ़तापूर्वक धारण करके स्थित हो रहा हूँ ऐसा वर्णः---'पादोऽस्य विश्वा भूतानि (तै० आर० ३। ही. वेदमन्त्र भी कहते हैं कि 'समस्त भूत इस १२) इति स्थितः अहम् इति ॥४२॥ परमेश्वरका एक पाद है?' इत्यादि ॥४२॥ इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यों भीष्मपर्वणि श्रीमद्भगवद्गीता- सूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूति- योगो नाम दशमोऽध्यायः ॥१०॥