पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२६४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

एकादशोऽध्यायः भगवतो विभूतय उक्ताः तत्र च 'विष्टभ्याह- (पूर्वाध्यायमें जो) भगवान्की विभूतियोंका वर्णन मिदं कृत्स्नमेकांशेन स्थितो जगत्' इति भगवता किया गया है उसमें भगवान्से कहे हुए 'मैं इस सारे जगत्को एक अंशसे व्याप्त करके स्थित हैं। अभिहितं श्रुत्वा यत् जगदात्मरूपम् आयम् इन बचनोंको सुनकर ईश्वरका जो जगदात्मक आदि ऐश्वरं तत् साक्षात् कर्तुम् इच्छन्- खरूप है उसका प्रत्यक्ष दर्शन करनेकी इच्छासे अर्जुन उवाच- अर्जुन बोला- मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् । यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥१॥ मदनुग्रहाय मम अनुग्रहार्थं परमं निरतिशयं मुझपर अनुग्रह करने के लिये आपने जो परम- गुह्यं गोप्यम् अध्यात्मसंज्ञितम् आत्मानात्मविवेक- अत्यन्त श्रेष्ठ, गुह्य-गोपनीय, अध्यात्म नामक अर्थात् विषयं यत् त्वया उक्तं वचो वाक्यम्, तेन ते आत्मा-अनात्माके विवेचनविषयक वाक्य कहे हैं, वचसा मोहः अयं विगतो मम अविवेकबुद्धिः उन आपके वचनोंसे मेरा यह मोह नष्ट हो गया है अपगता इत्यर्थः ॥१॥ अर्थात् मेरी अविवेक-बुद्धि नष्ट हो गयी है ॥१॥ तथा--- किंच- भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ २॥ भव. उत्पत्तिः अप्ययः प्रलयो भूतानां तौ मैंने आपसे प्राणियोंके भव-उत्पत्ति और भवाप्ययौ श्रुतौ विस्तरशो मया न संक्षेपतः अप्यय-प्रलय, ये दोनों संक्षेपसे नहीं, विस्तार- त्वत्तः त्वत्सकाशात् कमलपत्राक्ष कमलस्य पत्रं | पूर्वक सुने हैं; और हे कमलपत्राक्ष अर्थात् कमलपत्र- कमलपत्रं तद्वद् अक्षिणी यस्य तव स त्वं कमल- के सदृश नेत्रोंवाले कृष्ण ! आपका अविनाशी-अक्षय पत्राक्षोहे कमलपत्राक्ष माहात्म्यम् अपि च अव्ययम् माहात्म्य भी मैं सुन चुका हूँ। 'श्रुतम्' यह क्रिया-पद अक्षयं श्रुतम् इति अनुवर्तते ॥२॥ पूर्ववाक्यसे लिया गया है ॥२॥ एवमेतद्यथात्थ त्वमात्मानं द्रष्टुमिच्छामि ते रूपमैश्वरं परमेश्वर । पुरुषोत्तम ॥ ३॥