पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२६५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय ११ - एवम् एतद् न अन्यथा यथा येन प्रकारे हे परमेश्वर ! आप अपनेको जिस प्रकारसे आत्य कथयसि त्वम् आत्मानं परमेश्वर तथापि बतलाते हैं, आप ठीक वैसे ही हैं अन्यथा नहीं । द्रष्टुम् इच्छामि ते तव ज्ञानैश्चर्यशक्तिबलवीर्य- तथापि हे पुरुषोत्तम ! ज्ञान, ऐश्वर्य, शक्ति, बल, तेजोभिः संपन्नम् ऐश्वरं वैष्णवं रूपं वीर्य और तेजसे युक्त आपके ऐश्चर्यमय-वैष्णवरूपको पुरुषोत्तम ॥३॥ मैं देखना चाहता हूँ॥३॥

. मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो । योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥४॥ मन्यसे चिन्तयसि यदि मया अर्जुनेन तत् . हे खामिन् ! यदि मुझ अर्जुनद्वारा आप अपना शक्यं द्रष्टुम्, इति प्रभो स्वामिन् योगेश्वर योगिनो वह रूप देखा जाना सम्भव समझते हैं, तो हे योगेश्वर अर्थात् योगियोंके ईश्वर ! मैं आपके उस योगाः तेषाम् ईश्वरो योगेश्वरो हे योगेश्वर । रूपका दर्शन करनेकी उत्कट इच्छा रखता हूँ, यस्माद् अहम् अतीव अर्थी द्रष्टुं ततः तस्माद् इसलिये आप मुझे अपना वह अविनाशी स्वरूप मे मदर्थ दर्शय त्वम् आत्मानम् अव्ययम् ॥ ४॥ दिखलाइये ॥ ४ ॥ एवं चोदितः अर्जुनेन-श्रीभगवानुवाच- अर्जुनसे इस प्रकार प्रेरित हुए श्रीभगवान् बोले- पश्य में पार्थ रूपाणि शतशोऽथ सहस्रशः । नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ५ ॥ पश्य मे मम पार्थ रूपाणि शतश: अथ सहस्रशः हे पार्थ ! तू मेरे सैकड़ों-हजारों अर्थात् अनेकों अनेकश इत्यर्थः। तानि च नानाविधानि अनेक रूपोंको देख, जो कि नाना प्रकारके भेद- प्रकाराणि दिवि भवानि दिव्यानि अप्राकृतानि वाले और दिव्य अर्थात् देवलोकमें होनेवाले---- नानावर्णाकृतीनि च नानाविलक्षणानीलपीतादि- अलौकिक हैं तथा नाना प्रकारके वर्ण और प्रकारा वर्णाः तथा आकृतयो अवयवसंस्थान- आकृतिवाले हैं अर्थात् जिनके नील, पीत आदि विशेषा येषां रूपाणां तानि नानावर्णा- | नाना प्रकारके वर्ण और अनेक आकारवाले कृतीनि च ॥५॥ अवयव हैं, ऐसे रूपोंको देख ॥५॥ i पश्यादित्यान्वसूरुद्रानश्विनी मरुतस्तथा। बहन्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥६॥