पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२६६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता पश्य आदित्यान् द्वादश, वसून् अष्टौ, रुद्रान् हे भारत ! तृ द्वादश आदित्योंको, आठ वसुओं- एकादश, अश्विनौ हौ, मरुतः सप्तसप्तगणा ये को, एकादश रुद्रोंको, दोनों अश्विनीकुमारोंको और उनचास मरुद्गणों को देख । तथा और भी जिन्हें तान, तथा बनि अन्यानि अपि अदृष्टपूर्वाणि मनुष्यलोकमें तन अथवा और किसीने भी कभी मनुष्यलोके त्वया अन्येन वा केनचित् पश्य नहीं देखा, ऐसे बहुत-से आश्चर्यमय-अद्भुत दृश्य आश्चर्याणि अद्भुतानि भारत ॥६॥ देख ॥६॥ न केवलम् एतावद् एव- केवल इतना ही नहीं--- इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् । मम देहे गुडाकेश यच्चान्यद्रष्टुमिच्छसि ॥ ७ ॥ इह एकस्थम् एकस्मिन् स्थितं जगत् कृत्स्नं हे गुडाकेश ! अब त मेरे इस शरीरमें एक ही समस्तं पश्य अद्य इदानीं सचराचरं सह चरेण स्थानमें स्थित चराचरसहित सारे जगत्को देख ले। अचरेण च वर्तमानं मम देहे गुडाकेश यत् च | तथा और भी जो कुछ जय-पराजय आदि दृश्य अन्यद् जयपराजयादि यत् शङ्कसे 'यद्वा जयेम जिनके लिये तू हम उनको जीतगे या वे हमको यदि वा नो जयेयुः' इति यद् अबोचः तद् अपि जीतगे ?' इस प्रकार शंका करता था, वह सब या द्रष्टुं यदि इच्छसि ॥७॥ अन्य जो कुछ यदि देखना चाहता हो तो देख ले ॥ ७ ॥ किन्तु- न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ८ ॥ न तु मां विश्वरूपधरं शक्यसे द्रष्टुम् अनेन । तू मुझ विश्वरूपधारी परमेश्वरको अपने इन प्राकृतेन स्वचक्षुषा स्वकीयेन चक्षुपा येन तु प्राकृत नेत्रोंसे नहीं देख सकेगा । जिन दिव्य शक्यसे द्रष्टुं दिव्येन तद् दिव्यं ददामि ते तुभ्यं नेत्रद्वारा न मुझे देख सकेगा, वे दिव्य नेत्र ( मैं ) चक्षुः तेन पश्य मे योगम् ऐश्वरम् ईश्वरस्य मम तुझे देता हूँ, उनके द्वारा तू मुझ ईश्वरके ऐश्वर्य और ऐश्वरं योगं योगशक्त्यतिशयम् इत्यर्थः॥ ८॥ । योगको अर्थात् अतिशय योगसामर्थ्यको देख ॥ ८ ॥ ! संजय उवाच- संजय बोला--- एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः । दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ६ ॥