पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२६७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

Spirernationaries शांकरभाष्य अध्याय ११ एवं यथोक्तप्रकारेण उक्त्वा ततः अनन्तरं हे राजा धृतराष्ट्र इस प्रकार कहनेके अनन्तर हे राजन् धृतराष्ट्र महायोगेश्वरो महान् च अमौ महायोगेडकर श्रीहरिने यानी जो अति महान् और योगेश्वरः च हरिः नारायणो दर्शयामास योगेश्वर भी हैं उन नारायणने पृथा-पुत्र अर्जुनको अपना दर्शितवान् पार्थाय पृथासुतार परमं रूपं विश्वरूपम् ऐश्वरम् ।। ९॥ इश्वनीय परन रूप-विराटखरूप दिखलाया ॥ ९॥ अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् । अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥१०॥ अनेकवक्त्रनयनम् अनेकानि वक्त्राणि नयनानि जो अनेक मुख और नेत्रोंवाला है अर्थात् जिस च यस्मिन् रूपे तद् अनेकवक्त्रनयनम् । रूपमें अनेक मुख और नेत्र हैं, तथा अनेक अनेकाद्भुतदर्शनम् अनेकानि अद्भुतानि विस्माप- अद्भुत दृश्योंवाला है अर्थात् जिसमें आश्चर्य कानि दर्शनानि यस्मिन् रूपे तद् अनेकाद्भुत- उत्पन्न करनेवाले अनेक दृश्य हैं, जो अनेक दिव्य दर्शनं तथा अनेकदिव्याभरणम् अनेकानि भूषणों से युक्त है यानी जिसमें अनेक दिव्य आभूषण दिव्यानि आभरणानि यस्मिन् तद् अनेक हैं और जो हाथमें उठाये हुए अनेक दिव्य शस्त्रों- दिव्याभरणं तथा दिव्यानेकोद्यतायुवं दिव्यानि से युक्त है यानी जिस रूपके हाथों में अनेक दिव्य शस्त्र अनेकानि उद्यतानि आयुधानि यस्मिन् तद् उठाये हुए हैं, ऐसा वह रूप भगवान्ने अर्जुनको दिव्यानेशोधतायुधं दर्शयामास इति पूर्वेण दिखलाया । इस श्लोकका पूर्वश्लोकके 'दर्शयामास' सम्बन्धः ॥१०॥ शब्दसे सम्बन्ध है ॥ १०॥ तथा--- दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् । सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ ११॥ दिव्यमाल्याम्बरधरं दिव्यानि माल्यानि जिस ईश्वरने दिव्य पुष्प-मालाओं और वस्त्रोंको पुष्पाणि अम्बराणि वस्त्राणि च ध्रियन्ते येन धारण कर रक्खा है, जिसने दिव्य गन्धका अनुलेपन ईश्वरेण तं दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनं कर रक्खा है, जो समस्त आश्चर्यमय दृश्योंसे युक्त है, जो सब भूतोंका आत्मा होने के कारण सब ओर मुख- दिव्यं गन्धानुलेपनं यस्य तं दिव्यगन्धानुलेपन वाला है तथा जिसका अन्त नहीं है ऐसा अनन्त और सर्वाश्चर्यमयं सर्वाश्चर्यप्रायं देवम् अनन्तं न अस्य : दिव्य विराट रूप भगवान्ने अर्जुनको दिखलाया इस अन्तःअस्ति इति अनन्तः तं विश्वतोमुखं सर्वतो- प्रकार पूर्वश्लोकसे अन्वय कर लेना चाहिये अथवा मुखं सर्वभूतात्मत्वात् तं दर्शयामास अर्जुनो अर्जुनने ऐसा रूप 'देखा' इस प्रकार अध्याहार ददर्श इति वा अध्याहियते ॥११॥ कर लेना चाहिये ॥११॥ या पुनः भगवतो विश्वरूपस्य भाः तस्या उपमा उच्यते- भगवान्के विराटस्वरूपकी जो प्रभा-प्रकाश है, उसकी उपमा कहते हैं