पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२६८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ १२॥ दिवि अन्तरिक्षे तृतीयस्यां वा दिवि सूर्याणां युलोकमें अर्थात् आकाशमें या तीसरे स्वर्गलोकमें सहस्रं सूर्यसहस्रं तस्य युगपदुत्थितस्य या एक साथ उदय हुए हजारों सूर्योका जो एक साथ युगपद् उत्थिता भाः सा यदि सदृशी स्यात् तस्य : उत्पन्न हुआ प्रकाश हो, वह प्रकाश उस महात्मनो विश्वरूपस्य एव भासो यदि वा न महात्मन्-विश्वरूपके प्रकाशके सदृश कदाचित् हो स्यात् ततः अपि विश्वरूपस्य एव भा तो हो, अथवा सम्भव है कि न भी हो अर्थात् उससे भी अतिरिच्यते इति अभिप्रायः ॥१२।। विश्वरूपका प्रकाश ही अधिक हो सकता है ॥१२॥ किंच- तथा तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा। अपश्यदेवदेवस्य शरीरे पाण्डवस्तदा ॥ १३ ॥ तत्र तस्मिन् विश्वरूपे एकस्मिन् स्थितम् ! उस समय पाण्डुपुत्र अर्जुनने देव, पितृ और एकस्थं जगत् कृत्स्नं प्रविभक्तम् अनेकया देवपित- मनुष्यादि भेदसे अनेक प्रकार विभक्त हुए समस्त मनुष्यादिभेदैः अपश्यद् दृष्टवान् देवदेवस्य हरेः जगत्को उस विश्वरूप देवाधिदेव हरिके शरीरमें शरीरे पाण्डवः अर्जुनः तदा ॥१३॥ ही एकत्र स्थित देखा ॥१३॥ ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः । प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ १४ ॥ ततः तं दृष्ट्वा स विस्मयेन आविष्टो फिर, उसको देखकर वह धनंजय आश्चर्ययुक्त विस्मयाविष्टो हृष्टानि रोमाणि यस्य सः अयं और प्रफुल्लित रोमवाला हो गया अर्थात् उसके हृष्टरोमा च अभवद् धनंजयः । प्रणम्य प्रकर्षेण रोंगटे खड़े हो गये, फिर वह विश्वरूपधारी नमनं कृत्वा ग्रहीभूतः सन् शिरसा देवं परमात्मदेवको शिरसे प्रणाम करके अर्थात् नम्रता- विश्वरूपधरं कृताञ्जलिः नमस्कारार्थ संपुटी- पूर्वक भली प्रकार नमस्कार करके पुनः नमस्कारके कृतहस्तः सन् अभाषत उक्तवान् ॥१४॥ लिये हाथ जोड़कर बोला ॥ १४ ॥ कथं यत् त्वया दर्शितं विश्वरूपं तद् अहं जो विश्वरूप आपने मुझे दिखलाया है उसे पश्यामि इति खानुभवम् आविष्कुर्वन्- मैं किस प्रकार देख रहा हूँ-ऐसा अपना अनुभव अर्जुन उवाच- प्रकट करता हुआ अर्जुन बोला---